śrī lalitā sahasranāma stotram nāradapurāṇāntargatam



Представляю вашему вниманию вторую сахасранаму Шри Лалиты из Нарада Пураны (89 глава). Санаткумара рассказывает эти 1000 имен (хотя в этой стотре всего 924 имени остальные по какой то причине утеряны или скрыты), после того как расскажет Гуру стотру, известную стотру Сарвасиддхикара стути и Нитья Кавачу взятые из Тантрараджи в ней Шри Лалита называется Адйа Нитйа Лалита и в конце Пхала Шрути (плоды) от чтения этих 1000 имен. (для удобства разделю эти стотры линией).

॥ śrīlalitāsahasranāmastotram nāradapurāṇāntargatam ॥

॥ nāradapurāṇāntargate sakavaca śrīlalitāsahasranāmastotram ॥

sanatkumāra uvāca-
athā sāmāvṛtisthānāṃ śaktīnāṃ samayena ca ।
athāsāmāvṛtisthānāṃ as atha asāṃ āvṛttisthānāṃ śaktīnāṃ
nāmnāṃ sahasraṃ vakṣyāmi gurudhyānapuraḥsaram ॥ 1॥

nāthā nava prakāśādyāḥ subhagāntāḥ prakīrtitāḥ ।
bhūmyādīni śivāntāni viddhi tattvāni nārada ॥ 2॥

gurujanmādiparvāṇi darśāntāni ca sapta vai ।
etāni prāṅmanovṛttyā cintayetsādhakottamaḥ ॥ 3॥

gurustotraṃ japeccāpi tadgatenāntarātmanā ।
namaste nātha bhagavañśivāya gururūpiṇe ॥ 4॥

vidyāvatārasaṃsiddhyai svīkṛtānekavigraha ।
navāya navarūpāya paramārthaikarūpiṇe ॥ 5॥

sarvājñānatamobhedabhānave cidghanāya te ।
svatantrāya dayākḷptavigrahāya śivātmane ॥ 6॥

paratantrāya bhaktānāṃ bhavyānāṃ bhavyarūpiṇe ।
vivekināṃ vivekāya vimarśāya vimarśinām ॥ 7 ॥

prakāśānāṃ prakāśāya jñānināṃ jñānarūpiṇe ।
purastātpārśvayoḥ pṛṣṭhe namaḥ kuryāmuparyadhaḥ ॥ 8॥

sadā maccittasadane vidhehi bhavadāsanam ।
iti stutvā guruṃ bhaktyā parāṃ devīṃ vicintayet ॥ 9॥

gaṇeśagrahanakṣatrayoginīrāśirūpiṇīm ।
devīṃ mantramayīṃ naumi mātṛkāpīṭharūpiṇīm ॥ 10॥

praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīm ।
kālahṛllohalollohakalānāśanakāriṇīm ॥ 11॥

yadakṣaraikamātre'pi saṃsiddhe sparddhate naraḥ ।
ravitākṣyendukandarpaiḥ śaṅkarānalaviṣṇubhiḥ ॥ 12॥

yadakṣaraśaśijyotsnāmaṇḍitaṃ bhuvanatrayam ।
vande sarveśvarīṃ devīṃ mahāśrīsiddhamātṛkām ॥ 13॥

yadakṣaramahāsūtraprotametajjagattrayam ।
brahmāṇḍādikaṭāhāntaṃ tāṃ vande siddhamātṛkām ॥ 14॥

yadekādaśamādhāraṃ bījaṃ koṇatrayodbhavam ।
brahmāṇḍādikaṭāhāntaṃ jagadadyāpi dṛśyate ॥ 15॥

akacādiṭatonnaddhapayaśākṣaravargiṇīm ।
jyeṣṭhāṅgabāhuhṛtkaṇṭhakaṭipādanivāsinīm ॥ 16॥

naumīkārākṣaroddhārāṃ sārātsārāṃ parātparām ।
praṇamāmi mahādevīṃ paramānandarūpiṇīm ॥ 17॥

athāpi yasyā jānanti na manāgapi devatāḥ ।
keyaṃ kasmātkva keneti sarūpārūpabhāvanām ॥ 18॥

vande tāmahamakṣayyāṃ kṣakārākṣararūpiṇīm ।
devīṃ kulakalollolaprollasantīṃ śivāṃ parām ॥ 19॥

vargānukramayogena yasyākhyomāṣṭakaṃ sthitam ।
vande tāmaṣṭavargotthamahāsiddhyādikeśvarīm ॥ 20॥

kāmapūrṇajakārākhyasupīṭhāntarnnivāsinīm ।
caturājñākośabhūtāṃ naumi śrītripurāmaham ॥ 21॥

etatstotraṃ tu nityānāṃ yaḥ paṭhetsusamāhitaḥ ।
pūjādau tasya sarvāstā varadāḥ syurna saṃśayaḥ ॥ 22॥

atha te kavacaṃ devyā vakṣye navaratātmakam ।
yena devāsuranarajayī syātsādhakaḥ sadā ॥ 23॥

sarvataḥ sarvadā''tmānaṃ lalitā pātu sarvagā ।
kāmeśī purataḥ pātu bhagamālī tvanantaram ॥ 24॥

diśaṃ pātu tathā dakṣapārśvaṃ me pātu sarvadā ।
nityaklinnātha bheruṇḍā diśaṃ me pātu kauṇapīm ॥ 25॥

tathaiva paścimaṃ bhāgaṃ rakṣatādvahnivāsinī ।
mahāvajreśvarī nityā vāyavye māṃ sadāvatu ॥ 26॥

vāmapārśvaṃ sadā pātu itīmelaritā tataḥ ।
māheśvarī diśaṃ pātu tvaritaṃ siddhadāyinī ॥ 27॥

pātu māmūrdhvataḥ śaśvaddevatā kulasundarī ।
adho nīlapatākākhyā vijayā sarvataśca mām ॥ 28॥

karotu me maṅgalāni sarvadā sarvamaṅgalā ।
dehendriyamanaḥprāṇāñjvālāmālinivigrahā ॥ 29॥

pālayatvaniśaṃ cittā cittaṃ me sarvadāvatu ।
kāmātkrodhāttathā lobhānmohānmānānmadādapi ॥ 30॥

pāpānmāṃ sarvataḥ śokātsaṅkṣayātsarvataḥ sadā ।
asatyātkrūracintāto hiṃsātaścauratastathā ।
staimityācca sadā pāntu prerayantyaḥ śubhaṃ prati ॥ 31॥

nityāḥ ṣoḍaśa māṃ pāntu gajārūḍhāḥ svaśaktibhiḥ ।
tathā hayasamārūḍhāḥ pāntu māṃ sarvataḥ sadā ॥ 32॥

siṃhārūḍhāstathā pāntu pāntu ṛkṣagatā api ।
rathārūḍhāśca māṃ pāntu sarvataḥ sarvadā raṇe ॥ 33॥

tārkṣyārūḍhāśca māṃ pāntu tathā vyomagatāśca tāḥ ।
bhūtagāḥ sarvagāḥ pāntu pāntu devyaśca sarvadā ॥ 34॥

bhūtapretapiśācāśca parakṛtyādikān gadān ।
drāvayantu svaśaktīnāṃ bhūṣaṇairāyudhairmama ॥ 35॥

gajāśvadvīpipañcāsyatārkṣyārūḍhākhilāyudhāḥ ।
asaṅkhyāḥ śaktayo devyaḥ pāntu māṃ sarvataḥ sadā ॥ 36॥

sāyaṃ prātarjapannityākavacaṃ sarvarakṣakam ।
kadācinnāśubhaṃ paśyetsarvadānandamāsthitaḥ ॥ 37॥

ityetatkavacaṃ proktaṃ lalitāyāḥ śubhāvaham ।
yasya sandhāraṇānmartyo nirbhayo vijayī sukhī ॥ 38॥

atha nāmnāṃ sahasraṃ te vakṣye sāvaraṇārcanam ।
ṣoḍaśānāmapi mune svasvakramagatātmakam ॥ 39॥

lalitā cāpi vā kāmeśvarī ca bhagamālinī ।
nityaklinnā ca bheruṇḍā kīrtitā vahnivāsinī ॥ 40॥

vajreśvarī tathā dūtī tvaritā kulasundarī ।
nityā saṃvittathā nīlapatākā vijayāhvayā ॥ 41॥

sarvamaṅgalikā cāpi jvālāmālinisañjñitā ।
citrā ceti kramānnityāḥ ṣoḍaśāpīṣṭavigrahāḥ ॥ 42॥

kurukullā ca vārāhī dve ete ceṣṭavigrahe ।
vaśinī cāpi kāmeśī mohinī vimalāruṇā ॥ 43॥

tapinī ca tathā sarveśvarīcāpyatha kaulinī ।
mudrāṇantanuriṣvarṇarūpā cāpārṇavigrahā ॥ 44॥

pāśavarṇaśarīrā cākurvarṇasuvapurddharā ।
trikhaṇḍā sthāpanī sannirodhanī cāvaguṇṭhanī ॥ 45॥

sannidhāneṣu cāpākhyā tathā pāśāṅkuśābhidhā ।
namaskṛtistathā saṅkṣobhaṇī vidrāvaṇī tathā ॥ 46॥

ākarṣaṇī ca vikhyātā tathaivāveśakāriṇī ।
unmādinī mahāpūrvā kuśātho khecarī matā ॥ 47॥

bījā śaktyutthāpanā ca sthūlasūkṣmaparābhidhā ।
aṇimā laghimā caiva mahimā garimā tathā ॥ 48॥

prāptiḥ prakāmitā cāpi ceśitā vaśitā tathā ।
bhuktiḥ siddhistathaivecchā siddhirūpā ca kīrtitā ॥ 49॥

brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā ।
vārāhīndrāṇī cāmuṇḍā mahālakṣmīsvarūpiṇī ॥ 50॥

kāmā buddhirahaṅkāraśabdasparśasvarūpiṇī ।
rūparūpā rasāhvā ca gandhavittadhṛtistathā ॥ 51॥

nābhabījāmṛtākhyā ca smṛtidehātmarūpiṇī ।
kusumā mekhalā cāpi madanā madanāturā ॥ 52॥

rekhā saṃveginī caiva hyaṅkuśā mālinīti ca ।
saṅkṣobhiṇī tathā vidrāviṇyākarṣaṇarūpiṇī ॥ 53॥

āhlādinīti ca proktā tathā sammohinīti ca ।
stambhinī jambhinī caiva vaśaṅkaryatha rañjinī ॥ 54॥

unmādinī tathaivārthasādhinīti prakīrtitā ।
sampattipūrṇā sā mantramayī dvandvakṣayaṅkarī ॥ 55॥

siddhiḥ sampatpradā caiva priyamaṅgalakāriṇī ।
kāmapradā nigaditā tathā duḥkhavimocinī ॥ 56॥

mṛtyupraśamanī caiva tathā vighnanivāriṇī ।
aṅgasundarikā caiva tathā saubhāgyadāyinī ॥ 57॥

jñānaiśvaryapradā jñānamayī caiva ca pañcamī ।
vindhyavāsanakā ghorasvarūpā pāpahāriṇī ॥ 58॥

tathānandamayī rakṣārūpepsitaphalapradā ।
jayinī vimalā cātha kāmeśī vajriṇī bhagā ॥ 59॥

trailokyamohanā sthānā sarvāśāparipūraṇī ।
sarvasaṃkṣobhaṇagatā saubhāgyapradasaṃsthitā ॥ 60॥

savārthasādhakāgārā sarvarogaharāsthitā ।
sarvarakṣākarāsthānā sarvasiddhipradasthitā ॥ 61॥

sarvānandamayādhārabindusthānaśivātmikā ।
prakṛṣṭā ca tathā guptā jñeyā guptatarāpi ca ॥ 62॥

sampradāyasvarūpā ca kulakaulanigarbhagā ।
rahasyāparāparaprākṛttathaivātirahasyakā ॥ 63॥

tripurā tripureśī ca tathaiva puravāsinī ।
śrīmālinī ca siddhāntā mahātripurasundarī ॥ 64॥

navaratnamayadvīpanavakhaṇḍavirājitā ।
kalpakodyānasaṃsthā ca ṛturūpendriyārcakā ॥ 65॥

kālamudrā mātṛkākhyā ratnadeśopadeśikā ।
tattvāgrahābhidhā mūrtistathaiva viṣayadvipā ॥ 66॥

deśakālākāraśabdarūpā saṅgītayoginī ।
samastaguptaprakaṭasiddhayoginicakrayuk ॥ 67॥

vahnisūryendubhūtāhvā tathātmāṣṭākṣarāhvayā ।
pañcadhārcāsvarūpā ca nānāvratasamāhvayā ॥ 68॥

niṣiddhācārarahitā siddhacihnasvarūpiṇī ।
caturddhā kūrmabhāgasthā nityādyarcāsvarūpiṇī ॥ 69॥

damanādisamabhyarcā ṣaṭkarmasiddhidāyinī ।
tithivārapṛthagdravyasamarcanaśubhāvahā ॥ 70॥

vāyośyanaṅgakusumā tathaivānaṅgamekhalā ।
anaṅgamadanānaṅgamadanāturasāhvayā ॥ 71॥

madadeginikā caiva tathā bhuvanapālinī ।
śaśilekhā samuddiṣṭā gatilekhāhvayā matā ॥ 72॥

śraddhā prītī ratiścaiva dhṛtiḥ kāntirmanoramā ।
manoharā samākhyātā tathaiva hi manorathā ॥ 73॥

madanonmādinī caiva modinī śaṅkhinī tathā ।
śoṣiṇī caiva śaṅkārī siñjinī subhagā tathā ॥ 74॥

pūṣācedvāsumanasā ratiḥ prītirdhṛtistathā ।
ṛddhiḥ saumyā marīciśca tathaiva hyaṃśumālinī ॥ 75॥

śaśinī cāṅgirā chāyā tathā sampūrṇamaṇḍalā ।
tuṣṭistathāmṛtākhyā ca ḍākinī sātha lokapā ॥ 76॥

baṭukebhāsvarūpā ca durgā kṣetreśarūpiṇī ।
kāmarājasvarūpā ca tathā manmatharūpiṇī ॥ 77॥

kandarpparūpiṇī caiva tathā makaraketanā ।
manobhavasvarūpā ca bhāratī varṇarūpiṇī ॥ 78॥

madanā mohinī līlā jambhinī codyamā śubhā ।
hlādinī drāviṇī prītī ratī raktā manoramā ॥ 79॥

sarvonmādā sarvamukhā hyabhaṅgā cāmitodyamā ।
analpāvyaktavibhavā vividhākṣobhavigrahā ॥ 80॥

rāgaśaktirdveṣaśaktistathā śabdādirūpiṇī ।
nityā nirañjanā klinnā kledinī madanāturā ॥ 81॥

madadravā drāviṇī ca draviṇī ceti kīrtitā ।
madāvilā maṅgalā ca manmathānī manasvinī ॥ 82॥

mohā modā mānamayī māyā mandā mitāvatī ।
vijayā vimalā caiva śubhā viśvā tathaiva ca ॥ 83॥

vibhūtirvinatā caiva vividhā vinatā kramāt ।
kamalā kāminī caiva kirātā kīrtirūpiṇī ॥ 84॥

kuṭṭinī ca samuddiṣṭā tathaiva kulasundarī ।
kalyāṇī kālakolā ca ḍākinī śākinī tathā ॥ 85॥

lākinī kākinī caiva rākinī kākinī tathā ।
icchājñānā kriyākhyā cāpyāyudhāṣṭakadhāriṇī ॥ 86॥

kapardinī samuddiṣṭā tathaiva kulasundarī ।
jvālinī visphuliṅgā ca maṅgalā sumanoharā ॥ 87॥

kanakā kinavā vidyā vividhā ca prakīrtitā ।
meṣā vṛṣāhvayā caiva mithunā karkaṭā tathā ॥ 88॥

siṃhā kanyā tulā kīṭā cāpā ca makarā tathā ।
kumbhā mīnā ca sārā ca sarvabhakṣā tathaiva ca ॥ 89॥

viśvātmā vividhodbhūtacitrarūpā ca kīrtitā ।
niḥsapatnā nirātaṅkā yācanācintyavaibhavā ॥ 90॥

raktā caiva tataḥ proktā vidyāprāptisvarūpiṇī ।
hṛllekhā kledinī klinnā kṣobhiṇī madanāturā ॥ 91॥

nirañjanā rāgavatī tathaiva madanāvatī ।
mekhalā drāviṇī vegavatī caiva prakīrtitā ॥ 92॥

kamalā kāminī kalpā kalā ca kalitādbhutā ।
kirātā ca tathā kālā kadanā kauśikā tathā ॥ 93॥

kambuvādanikā caiva kātarā kapaṭā tathā ।
kīrtiścāpi kumārī ca kuṅkumā parikīrtitā ॥ 94॥

bhañjinī veginī nāgā capalā peśalā satī ।
ratiḥ śraddhā bhogalolā madonmattā manasvinī ॥ 95॥

vihvalā karṣiṇī lolā tathā madanamālinī ।
vinodā kautukā puṇyā purāṇā parikīrtitā ॥ 96॥

vāgīśī varadā viśvā vibhavā vighnakāriṇī ।
bījavighnaharā vidyā sumukhī sundarī tathā ॥ 97॥

sārā ca sumanā caiva tathā proktā sarasvatī ।
samayā sarvagā viddhā śivā vāṇī ca kīrtitā ॥ 98॥

dūrasiddhā tathā proktātho vigrahavatī matā ।
nādā manonmanī prāṇapratiṣṭhāruṇavaibhavā ॥ 99॥

prāṇāpānā samānā ca vyānodānā ca kīrtitā ।
nāgā kūrmā ca kṛkalā devadattā dhanañjayā ॥ 100॥

phaṭkārī kiṅkarārādhyā jayā ca vijayā tathā ।
huṅkārī khecarī caṇḍaṃ chedinī kṣapiṇī tathā ॥ 101॥

strīhuṅkārī kṣemakārī caturakṣararūpiṇī ।
śrīvidyāmatavarṇāṅgī kālī yāmyā nṛpārṇakā ॥ 102॥

bhāṣā sarasvatī vāṇī saṃskṛtā prākṛtā parā ।
bahurūpā cittarūpā ramyānandā ca kautukā ॥ 103॥

trayākhyā paramātmākhyāpyameyavibhavā tathā ।
vāksvarūpā bindusargarūpā viśvātmikā tathā ॥ 104॥

tathā traipurakandākhyā jñātrāditrividhātmikā ।
āyurlakṣmīkīrtibhogasaundaryārogyadāyikā ॥ 105॥

aihikāmuṣmikajñānamayī ca parikīrtitā ।
jīvākhyā vijayākhyā ca tathaiva viśvavinmayī ॥ 106॥

hṛdādividyā rūpādibhānurūpā jagadvapuḥ ।
viśvamohanikā caiva tripurāmṛtasañjñikā ॥ 107॥

sarvāpyāyanarūpā ca mohinī kṣobhaṇī tathā ।
kledinī ca samākhyātā tathaiva ca mahodayā ॥ 108॥

sampatkarī halakṣārṇā sīmāmātṛtanū ratiḥ ।
prītirmanobhavā vāpi proktā vārādhipā tathā ॥ 109॥

trikūṭā cāpi ṣaṭkūṭā pañcakūṭā viśuddhagā ।
anāhatagatā caiva maṇipūrakasaṃsthitā ॥ 110॥

svādhiṣṭhānasamāsīnādhārasthājñāsamāsthitā ।
ṣaṭtriṃśatkūṭarūpā ca pañcāśanmithunātmikā ॥ 111॥

pādukādikasiddhīśā tathā vijayadāyinī ।
kāmarūpapradā vetālarūpā ca piśācikā ॥ 112॥

vicitrā vibhramā haṃsī bhīṣaṇī janarañjikā ।
viśālā madanā tuṣṭā kālakaṇṭhī mahābhayā ॥ 113॥

māhendrī śaṅkhinī caindrī maṅgalā vaṭavāsinī ।
mekhalā sakalā lakṣmīrmālinī viśvanāyikā ॥ 114॥

sulocanā suśobhā ca kāmadā ca vilāsinī ।
kāmeśvarī nandinī ca svarṇarekhā manoharā ॥ 115॥

pramodā rāgiṇī siddhā padminī ca ratipriyā ।
kalyāṇadā kalādakṣā tataśca surasundarī ॥ 116॥

vibhramā vāhakā vīrā vikalā korakā kaviḥ ।
siṃhanādā mahānādā sugrīvā markaṭā śaṭhā ॥ 117॥

biḍālākṣā biḍālāsyā kumārī khecarī bhavā ।
mayūrā maṅgalā bhīmā dvipavaktrā kharānanā ॥ 118॥

mātaṅgī ca niśācārā vṛṣagrāhā vṛkānanā ।
sairibhāsyā gajamukhā paśuvaktrā mṛgānanā ॥ 119॥

kṣobhakā maṇibhadrā ca krīḍakā siṃhacakrakā ।
mahodarā sthūlaśikhā vikṛtāsyā varānanā ॥ 120॥

capalā kukkuṭāsyā ca pāvinī madanālasā ।
manoharā dīrghajaṅghā sthūladantā daśānanā ॥ 121॥

sumukhā paṇḍitā kruddhā varāhāsyā saṭāmukhā ।
kapaṭā kautukā kālā kiṅkarā kitavā khalā ॥ 122॥

bhakṣakā bhayadā siddhā sarvagā ca prakīrtitā ।
jayā ca vijayā durgā bhadrā bhadrakarī tathā ॥ 123॥

ambikā vāmadevī ca mahāmāyāsvarūpiṇī ।
vidārikā viśvamayī viśvā viśvavibhañjitā ॥ 124॥

vīrā vikṣobhiṇī vidyā vinodā bījavigrahā ।
vītaśokā viṣagrīvā vipulā vijayapradā ॥ 125॥

vibhavā vividhā viprā tathaiva parikīrtitā ।
manoharā maṅgalā ca madotsiktā manasvinī ॥ 126॥

māninī madhurā māyā mohinī ca tathā smṛtā ।
bhadrā bhavānī bhavyā ca viśālākṣī śucismitā ॥ 127॥

kakubhā kamalā kalpā kalātho pūraṇī tathā ।
nityā cāpyamṛtā caiva jīvitā ca tathā dayā ॥ 128॥

aśokā hyamalā pūrṇā pūrṇā bhāgyodyatā tathā ।
vivekā vibhavā viśvā vitatā ca prakīrtitā ॥ 129॥

kāminī khecarī garvā purāṇā parameśvarī ।
gaurī śivā hyameyā ca vimalā vijayā parā ॥ 130॥

pavitrā padminī vidyā viśveśī śivavallabhā ।
aśeṣarūpā hyānandāmbujākṣī cāpyaninditā ॥ 131॥

varadā vākyadā vāṇī vividhā vedavigrahā ।
vidyā vāgīśvarī satyā saṃyatā ca sarasvatī ॥ 132॥

nirmalānandarūpā ca hyamṛtā mānadā tathā ।
pūṣā caiva tathā puṣṭistuṣṭiścāpi ratirdhṛtiḥ ॥ 133॥

śaśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā ।
pūrṇā pūrṇāmṛtā kāmadāyinīndukalātmikā ॥ 134॥

tapinī tāpinī dhūmrā marīcirjvālinī ruciḥ ।
suṣumṇā bhogadā viśvā bādhinī dhāriṇī kṣamā ॥ 135॥

dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī ।
suśrīḥ svarūpā kapilā havyakavyavahā tathā ॥ 136॥

ghasmarā viśvakavalā lolākṣī lolajihvikā ।
sarvabhakṣā sahasrākṣī niḥsaṅgā ca gatipriyā ॥ 137॥

acintyā cāprameyā ca pūrṇarūpā durāsadā ।
sarvā saṃsiddhirūpā ca pāvanītyekarūpiṇī ॥ 138॥

tathā yāmalavedhākhyā śākte vedasvarūpiṇī ।
tathā śāmbhavavedhā ca bhāvanāsiddhisūcinī ॥ 139॥

vahnirūpā tathā dasrā hyamāvidhnā bhujaṅgamā ।
ṣaṇmukhā ravirūpā ca mātā durgā diśā tathā ॥ 140॥

dhanadā keśavā cāpi yamī caiva harā śaśā ।
aśvinī ca yamī vahnirūpā dhātrīti kīrtitā ॥ 141॥

candrā śivāditirjīvā sarpiṇī pitṛrūpiṇī ।
aryamṇā ca bhagā sūryā tvāṣṭrimārutisañjñikā ॥ 142॥

indrāgnirūpā mitrā cāpīndrāṇī nirṛtirjalā ।
vaiśvadevī haritabhūrvāsavī varuṇā jayā ॥ 143॥

ahirbudhnyā pūṣaṇī ca tathā kāraskarāmalā ।
udumbarā jambukā ca khadirā kṛṣṇarūpiṇī ॥ 144॥

vaṃśā ca pippalā nāgā rohiṇā ca palāśakā ।
pakṣakā ca tathāmbaṣṭhā bilvā cārjunarūpiṇī ॥ 145॥

vikaṅkatā ca kakubhā saralā cāpi sarjikā ।
bañjulā panasārkā ca śamī halipriyāmrakā ॥ 146॥

nimbā madhūkasañjñā cāpyaśvatthā ca gajāhvayā ।
nāginī sarpiṇī caiva śunī cāpi biḍālikī ॥ 147॥

chāgī mārjārikā mūṣī vṛṣabhā māhiṣī tathā ।
śārdūlī sairibhī vyāghrī hariṇī ca mṛgī śunī ॥ 148॥

kapirūpā ca goghaṇṭā vānarī ca narāśvinī ।
nagā gaurhastinī ceti tathā ṣaṭcakravāsinī ॥ 149॥

trikhaṇḍā tīrapālākhyā bhrāmaṇī draviṇī tathā ।
somā sūryā tithirvārā yogārkṣā karaṇātmikā ॥ 150॥

yakṣiṇī tāraṇā vyomaśabdādyā prāṇinī ca dhīḥ ।
krodhinī stambhinī caṇḍoccaṇḍā brāhmyādirūpiṇī ॥ 151॥

siṃhasthā vyāghragā caiva gajāśvagaruḍasthitā ।
bhaumāpyā taijasī vāyurūpiṇī nābhasā tathā ॥ 152॥

ekavaktrā caturvaktrā navavaktrā kalānanā ।
pañcaviṃśativaktrā ca ṣaḍviṃśadvadanā tathā ॥ 153॥

ūnapañcāśadāsyā ca catuḥṣaṣṭimukhā tathā ।
ekāśītimukhā caiva śatānanasamanvitā ॥ 154॥

sthūlarūpā sūkṣmarūpā tejovigrahadhāriṇī ।
vṛṇāvṛttisvarūpā ca nāthāvṛttisvarūpiṇī ॥ 155॥

tattvāvṛttisvarūpāpi nityāvṛttivapurddharā ॥ 156॥

aṅgāvṛttisvarūpā cāpyāyudhāvṛttirūpiṇī ।
gurupaṅktisvarūpā ca vidyāvṛttitanustathā ॥ 157॥

brahmādyāvṛttirūpā ca parā paśyantikā tathā ।
madhyamā vaikharī śīrṣakaṇṭhatālvoṣṭhadantagā ॥ 158॥

jihvāmūlagatā nāsāgatoraḥsthalagāminī ।
padavākyasvarūpā ca vedabhāṣāsvarūpiṇī ॥ 159॥

sekākhyā vīkṣaṇākhyā copadeśākhyā tathaiva ca ।
vyākulākṣarasaṅketā gāyatrī praṇavādikā ॥ 160॥

japahomārcanadhyānayantratarpaṇarūpiṇī ।
siddhasārasvatā mṛtyuñjayā ca tripurā tathā ॥ 161॥

gāruḍā cānnapūrṇā cāpyaśvārūḍhā navātmikā ।
gaurī ca devī hṛdayā lakṣadā ca mataṅginī ॥ 162॥

niṣkatrayapadā ceṣṭāvādinī ca prakīrtitā ।
rājalakṣmīrmahālakṣmīḥ siddhalakṣmīrgavānanā ॥ 163॥

ityevaṃ lalitādevyā divyaṃ nāmasahasrakam ।
sarvārthasiddhidaṃ proktaṃ caturvargaphalapradam ॥ 164॥

etannityamuṣaḥkāle yo japecchuddhamānasaḥ ।
sa yogī brahmavijjñānī śivayogī tathā''tmavit ॥ 165॥

dvirāvṛttyā prajapato hyāyurārogyasampadaḥ ।
lokānurañjanaṃ nārīnṛpāvarjanakarma ca ॥ 166॥

apṛthaktvena siddhyanti sādhakasyāsya niścitam ।
trirāvṛttyāsya vai puṃso viśvaṃ bhūyādvaśe'khilam ॥ 167॥

caturāvṛttitaścāsya samīhitamanāratam ।
phalatyeva prayogārho lokarakṣākaro bhavet ॥ 168॥

pañcāvṛttyā narā nāryo nṛpā devāśca jantavaḥ ।
bhajantyenaṃ sādhakaṃ ca devyāmāhitacetasaḥ ॥ 169॥

ṣaḍāvṛttyā tanmayaḥ syātsādhakaścāsya siddhayaḥ ।
acireṇaiva devīnāṃ prasādātsambhavanti ca ॥ 170॥

saptāvṛttyārirogādikṛtyāpasmāranāśanam ।
aṣṭāvṛttyā naro bhūpānnigrahānugrahakṣamaḥ ॥ 171॥

navāvṛttyā manmathābho vikṣobhayati bhūtalam ।
daśāvṛttyā paṭhennityaṃ vāglakṣmīkāntisiddhaye ॥ 172॥

rudrā vṛttyākhilarddhiśca tadāyattaṃ jagadbhavet ।
arkāvṛttyā siddhibhiḥ syāddigbhirmartyo haropamaḥ ॥ 173॥

viśvāvṛttyā tu vijayī sarvataḥ syātsukhī naraḥ ।
śakrāvṛttyākhileṣṭāptiḥ sarvato maṅgalaṃ bhavet ॥ 174॥

tithyāvṛttyākhilāniṣṭānayatnādāpnuyānnaraḥ ।
ṣoḍaśāvṛttito bhūyānnaraḥ sākṣānmaheśvaraḥ ॥ 175॥

viśvaṃ sraṣṭuṃ pālayituṃ saṃhartuṃ ca kṣamo bhavet ।
maṇḍalaṃ māsamātraṃ vā yo japedyadyadāśayaḥ ॥ 176॥

tattadevāpnuyātsatyaṃ śivasya vacanaṃ yathā ।
ityetatkathitaṃ vipra nityāvṛttyarcanāśritam ॥ 177॥

nāmnāṃ sahasraṃ manaso'bhīṣṭasampādanakṣamam ॥ 178॥

॥ iti śrībṛhannāradīyapurāṇe pūrvabhāge tṛtīyapāde bṛhadupākhyāne sakavaca śrīlalitāsahasranāmastotraṃ sampūrṇam ॥ 89॥

Английский перевод

На главную