Шри Чакра Ньяса

1. Введение:

Согласно Бхаванопанишад, Шри Чакра представляет собой человеческое тело. Śrīcakra nyāsaḥ позволяет нам размещать девять аварана шакти на разные части нашего физического тела. Процедура Ньясы начинается с saṁkalpa, как в мантра- джапе или пудже. Тексты показывают, что Śrīcakra nyāsaḥ следует делать как джапу.

Те, кто хочет сделать это как джапу, могут добавить karanyāsa и hrdayādi nyāsa.

2. Saṁkalpa:

asya śrī śrīcakra nyāsasyānantaraṁ japaprakaraṇe vakṣyamāṇena vidhinā ṛṣyādīn nyasya āhnikaprakaraṇoktavad dhyātvā śrīdevyā upacāramantreṇa puṣpāñjaliṁ dattvā ॥

3. Dhyāna:

śarīraṁ cintayedādau nijaṁ śrīcakrarūpakam |
tvagādyākāra nirmuktaṁ jvalatkālāgni sannibham ||

4. Śrīcakra nyāsaḥ:

а. Важно:

Каждая мантра должна начинаться с пранавы (ॐ) с последующим добавлением tritātri (ऐं ह्रीं श्रीं - aiṁ hrīṁ śrīṁ). ॐ известен как Брахма-пранава или пранава Prākaśa. ऐं ह्रीं श्रीं - aiṁ hrīṁ śrīṁ известны как Vimarśa пранавы, представляющая icchā śakti, jñāna śakti и kriyā śakti (не следует путать с Śākta Пранава ईं (īṁ), которая также известена как kāmakalā. Если обе Prākaśa пранава и Vimarśa пранава применяются вместе, будет обозначаться как 4, представляющие четыре пранавы. В конце каждой мантры добавляется नमः namaḥ является окончанием. (Те, кто не хочет добавлять ॐ перед tritātri могут сделать это). Во время произнесения мантры нужно коснуться той части тела которая упомянутая в ней большим и безымянным пальцем правой ладони.

б) Предварительная nyāsaḥ:

(проведите двумя ладонями по обеим сторонам тела - сверху вниз)

Это мантра девяти Йогиням девяти аваран. Прочитав эту мантру, проведите всеми пальцами обеих рук сверху вниз.

4 samasta prakaṭa gupta guptatara sampradāya kulottīrṇa nigarbha rahasya atirahasya parāparātirahasya yoginī cakradevatābhyo namaḥ ||

с) Защитные Нйасы.

(Gaṇapati, Kṣetrapāla, Yogini, Vaṭuka, группа из восьми богов Aṣṭa-Dikpāla Индра, Агни, Сурйа и т.д., Brahmā, Viṣṇu (Ananta - имеет различные значения, включая бесконечность, небо и т. д.).

Каждая мантра должна иметь начало om aiṁ hrīṁ śrīṁ и окончание с намаḥ.

om aiṁ hrīṁ śrīṁ gaṁ gaṇapataye namaḥ | пр. бедро

kṣaṁ kṣetrapālāya | - пр. плечо

vaṁ vaṭukāya | - левое плечо

yāṁ yoginībhyo | - левое бедро

laṁ indrāya | большой палец правой ноги

raṁ agnaye | правое колено

ṭaṁ yamāya | правая сторона ребер (грудной области)

kṣaṁ nirṛtaye | правое плечо

vaṁ varuṇāya | левое плечо

yaṁ vāyave | левая сторона ребер (грудной области)

saṁ somāya | левое колено

haṁ īśānāya | большой палец левой ноги

haṁsaḥ brahmaṇe | брахмарандхарам

aṁ anantāya | mūlādhāra мысленно!


Нйаса первой авараны. Trailokyamohanacākra nyāsaḥ

om aiṁ hrīṁ śrīṁ aṁ āṁ sauḥ trailokyamohanacakrāya namaḥ

Наружная линия

1. aṇimāsiddhaye | задняя сторона правого плеча

2. laghimāsiddhaye | кончики пальцев правой руки

3. mahimāsiddhaye | правое колено

4. īśitvasiddhaye | верхняя часть правого бедра

5. vaśitvasiddhaye | верхняя часть левого бедра

6. prākāmyasiddhaye | левое колено

7. bhuktisiddhaye | кончики пальцев левой руки

8. icchasiddhaye | задняя сторона левого плеча

9. prāptisiddhaye | шикха пучок волос на затылке корень

10. sarvakāmasiddhaye | задняя часть головы

Средняя линия

11. brāhmyai - оба больших пальца

12. māheśvaryai - правая часть талии

13. kaumāryai - голова

14. vaiṣṇavyai - левая часть талии

15. vārāhyai - левое колено

16. māhendriyai - правое колено

17. cāmuṇḍāyai - правое плечо

18. mahālakṣmyai - левое плечо

Внутренняя линия

19. drāṁ sarvasaṅkṣobhiṇyai mudrāyai – большие пальцы обеих ног

20. drīṁ sarvavidrāviṇyai mudrāyai - правая часть талии

21. klīṁ sarvākarṣiṇyai mudrāyai - голова

22. blūṁ sarvavaśaṅkaryai mudrāyai - левая часть талии

23. saḥ sarvonmādinyai mudrāyai - левое колено

24. kroṁ sarvamahāṅkuśāyai mudrāyai – правое колено

25. hskhphreṁ sarvakecaryai mudrāyai – правое плечо

26. hsauḥ sarvabījāyai mudrāyai – левое плечо

27. aiṁ sarvayonaye mudrāyai – двадашанта верх головы

28. hsraiṁ hsklrīṁ hsrauḥ sarvatrikhaṇḍāyai mudrāyai – большие пальцы обеих ног

om aiṁ hrīṁ śrīṁ aṁ āṁ sauḥ trailokyamohanacakreśvaryai namaḥ | сердце

om aiṁ hrīṁ śrīṁ etāḥ prakaṭayoginyaḥ trailokyamohane cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya ॥ все тело

2. Нйаса второй авараны. Sarvāśāparipūrakacakra nyāsaḥ |

om aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ sarvāśāparipūrakacakrāya namaḥ | по всему телу

1. kāmākarṣiṇyai nityā kalāyai - задняя сторона правого уха

2. buddhyākarṣinyai nityā kalāyai - правое плечо

3. ahaṅkārākarṣinyai nityā kalāyai - правый локоть

4. śabdākarṣinyai nityā kalāyai - задняя сторона правой ладони

5. sparśākarṣinyai nityā kalāyai - правое бедро

6. rupākarṣinyai nityā kalāyai - правое колено

7. rasākarṣinyai nityā kalāyai - правая лодыжка

8. gandhākarṣinyai nityā kalāyai - внутренняя сторона правой стопы

9. cittākarṣinyai nityā kalāyai - внутренняя сторона левой стопы

10. dhairyākarṣinyai nityā kalāyai - левая лодыжка

11. smṛtyākarṣinyai nityā kalāyai - левое колено

12. nāmākarṣinyai nityā kalāyai - левое бедро

13. bījākarṣinyai nityā kalāyai - задняя сторона левой ладони

14. ātmākarṣinyai nityā kalāyai - левый локоть

15. amṛtākarṣinyai nityā kalāyai - левое плечо

16. śarirāakarṣinyai nityā kalāyai - задняя сторона правого уха

om aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ sarvāśāparipūrakacakreśvaryai tripureśyai namaḥ - сердце

4 etāḥ guptayoginyaḥ sarvāśāparipūrake cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya ॥ все тело

3. Третья аварана. Sarvasaṁkṣobhaṇacakra nyāsaḥ |

om aiṁ hrīṁ śrīṁ hrīṁ klīṁ sauḥ sarvasaṁkṣobhaṇacakrāya namaḥ | все тело

1. anaṅgakusumāyai - правое висок

2. anaṅgamekhalāyai - правое колено

3. anaṅgamadanāyai - правое бедро

4. anaṅgamadanāturāyai - Правая лодыжка

5. anaṅgarekhāyai - левая лодыжка

6. anaṅgaveginyai - левое бедро

7. anaṅgāṅkuśāyai - левое колено

8. anaṅgamālinyai - левый висок

om aiṁ hrīṁ śrīṁ hrīṁ klīṁ sauḥ sarvasaṁkṣobhaṇacakreśvaryai tripurasundaryai namaḥ | - сердце

4 etāḥ guptarayoginyaḥ sarvasaṁkṣobhaṇe cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya ॥ все тело

4. Четвертая аварана. Sarvasaubhāgyadāyakacakra nyāsaḥ |

om aiṁ hrīṁ śrīṁ haiṁ hklīṁ hsauḥ sarvasaubhāgyadāyakacakrāya namaḥ | все тело

1. sarvasaṅkṣobhiṇyai – середина лба

2. sarvavidrāvinyai - правая сторона лба

3. sarvākarṣiṇyai – правая щека, скула

4. sarvāhlādinyai – правое плечо

5. sarvasammohinyai - правая сторона тела, ребра

6. sarvastambhinyai - правое бедро, ягодица

7. sarvajṛmbhinyai - правая икроножная мышца

8. sarvavaśaṅkaryai - левый икроножная мышца

9. sarvarañjinyai - левое бедро, ягодица

10. sarvonmādinyai - левое сторона тела, ребра

11. sarvārthasādhinyai - левое плечо

12. sarvasampattipūraṇyai - левая щека, скула

13.sarvamantramayyai - левая сторона лба

14. sarvadvandvakṣayaṅkaryai – задняя сторона головы

om aiṁ hrīṁ śrīṁ haiṁ hklīṁ hsauḥ sarvasaubhāgyadāyakacakreśvaryai tripuravāsinyai namaḥ | сердце

4 etāḥ guptatarayoginyaḥ sarvasaṁkṣobhaṇe cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya॥ все тело

5. Пятая аварана. Sarvārthasādhakacakra nyāsaḥ |

om aiṁ hrīṁ śrīṁ hasaiṁ hasklīṁ hassauḥ sarvārthasādhakacakrāya namaḥ | все тело

1. sarvasiddhipradāyai - правый глаз

2. sarvasampadpradāyai - корень носа

3. sarvapriyaṅkaryai – левый глаз

4. sarvamaṅgalakārinyai – левая подмышка

5. sarvakāmapradāryai – левый тазобедренный сустав

6. sarvaduḥkhavimocinyai – левое колено

7. sarvamṛtyupraśamanyai – правое колено

8. sarvavighnanivāriṇyai – анус - мысленно!

9. sarvāṅgasundaryai – правый тазобедренный сустав

10. sarvasaubhāgyadāyinyai – правая подмышка

om aiṁ hrīṁ śrīṁ hasaiṁ hasklīṁ hassauḥ sarvārthasādhakacakreśvaryai tripurāśriyainamaḥ | сердце

4 etāḥ kulottirṇayoginyaḥ sarvārthasādhake cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya॥ все тело

6 аварана. Sarvarakṣākaracakra nyāsaḥ |

om aiṁ hrīṁ śrīṁ hrīṁ klīṁ bleṁ sarvarakṣākaracakrāya namaḥ| все тело

1. sarvajñāyai – правая ноздря

2. sarvaśakttaye – правая сторона губ

3. sarvaiśvaryapradāyai – правая сторона груди

4. sarvajñānamayyai – правая часть гениталий - мысленно!

5. sarvavyādhivināśinyai - линга - мысленно!

6. sarvādhārasvarūpāyai - левая часть гениталий - мысленно!

7. sarvapāpaharāyai – левая сторона груди

8. sarvānandamayyai – левая сторона губ

9. sarvākṣāsvarūpiṇyai – левая ноздря

10. sarvepsitaphalapradāyai – кончик носа

om aiṁ hrīṁ śrīṁ hrīṁ klīṁ bleṁ sarvarakṣākaracakreśvaryai namaḥ | сердце

4 etāḥ nigarbhayoginyaz sarvarakṣākara cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya॥ все тело

7. седьмая аварана. Sarvarogaharacakra nyāsaḥ

om aiṁ hrīṁ śrīṁ sauḥ hrīṁ śrīṁ sauḥ sarvarogaharacakrāya namaḥ |

1. hrīṁ śrīṁ sauḥ aṁ āṁ iṁ īṁ uṁ ūṁ ṛṁ ṝṁ ḷṁ ḹṁ eṁ aiṁ oṁ auṁ aṁ aḥ blūṁ vaśinī vāgdevatā – пр. щека

2. hrīṁ śrīṁ sauḥ kaṁ khaṁ gaṁ ghaṁ ṅaṁ klhrīṁ kāmeśvarī vāgdevatāyai – пр. сторона шеи

3. hrīṁ śrīṁ sauḥ caṁ chaṁ jaṁ jhaṁ ñaṁ nvlīṁ modinī vāgdevatāyai – пр. сторона сердца

4. hrīṁ śrīṁ sauḥ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ ylūṁ vimalā vāgdevatāyai – пр. сторона пупка

5. hrīṁ śrīṁ sauḥ taṁ thaṁ daṁ dhaṁ naṁ jmrīṁ aruṇā vāgdevatāyai – лв. сторона пупка

6. hrīṁ śrīṁ sauḥ paṁ phaṁ baṁ bhaṁ maṁ hslvyūṁ jaini vāgdevatāyai – лв. сторона сердца

7. hrīṁ śrīṁ sauḥ yaṁ raṁ laṁ vaṁ jhmryūṁ sarveśvarī vāgdevatāyai – лв. сторона шеи

8. hrīṁ śrīṁ sauḥ śaṁ ṣaṁ saṁ haṁ ḻaṁ kṣaṁ kṣmrīṁ kaulinī vāgdevatāyai - лв. щека

om aiṁ hrīṁ śrīṁ sauḥ hrīṁ śrīṁ sauḥsarvarogaharacakreśvaryai namaḥ | сердце

4 etāḥ rahasyayoginyaḥ sarvarogahare cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya ॥ все тело

āyudhanyāsaḥ (Nyāsa оружий Kāmeśvara Kāmeśvarī):

Представьте треугольник в сердечной чакре.

1. yāṁ rāṁ lāṁ bāṁ sāṁ drāṁ drīṁ klīṁ blūṁ saḥ sarvajambhanebhyo kāmeśvarī kāmeśvara bāṇebhyo namaḥ । (задняя часть треугольника)

2. thaṁ dhaṁ sarvasammohanābhyāṁ kāmeśvarī kāmeśvara dhanurbhyāṁ namaḥ | (слева от треугольника - на левой стороне треугольника)

3. hrīṁ āṁ sarvavaśīkaraṇābhyāṁ kāmeśvarī kāmeśvara pāśābhyāṁ namaḥ | (передняя сторона треугольника)

4. kroṁ kroṁ sarvastambhanābhyāṁ kāmeśvarī kāmeśvara aṅkuśābhyāṁ namaḥ | (правая сторона треугольника - справа от треугольника)

8. восьмая аварана. Sarvasiddhiprada nyāsaḥ:

om aiṁ hrīṁ śrīṁ hasaiṁ hasaklrīṁ hasrauḥ sarvasiddhipradacakrāya namaḥ |

1. aiṁ - ka e ī la hrīṁ kāmarūpapīṭasthāyai mahākāmeśvaryai namaḥ | (front of the triangle)

2. klīṁ - ha sa ka ha la hrīṁ jālndharapīṭhasthāyai mahāvajreśvarayai namaḥ | (пр. сторона треугольника)

3. sauḥ - sa ka la hrīṁ pūrṇagiripīṭhasthāyai mahābhagamālinyai namaḥ | (лв. сторона треугольника)

4. aiṁ - ka e ī la hrīṁ - klīṁ - ha sa ka la hrīṁ - sauḥ - sa ka la hrīṁ oḍyāṇapīṭhasthāyai mahātripurasundaryai namaḥ | (центр треугольника)

Tithi nithyā devī созерцание наружнего внутреннего треугольника (можно рассматривать в сердечной чакре):



1. aṁ - Kāmeśvarinityā nityāyai namaḥ

2. āṁ - Bhagamālini nityāyai namaḥ

3. iṁ - Nityaklinnā nityāyai namaḥ

4. īṁ - Bherunḍā nityāyai namaḥ

5. uṁ - Vahnivāsini nityāyai namaḥ

6. ūṁ - Mahāvajreśvarī nityāyai namaḥ

7. ṛṁ - Śivadūtī nityāyai namaḥ

8. ṝṁ - Tvaritā nityāyai namaḥ

9. ḷṁ - Kulasundarī nityāyai namaḥ

10. ḹṁ - Nityā nityāyai namaḥ

11. eṁ - Nīlapatākā nityāyai namaḥ

12. aiṁ - Vijayā nityāyai namaḥ

13. oṁ - Sarvamaṅgalā nityāyai namaḥ

14. auṁ - Jvālāmālinī nityāyai namaḥ

15. aṁ - Citrā nityāyai namaḥ

16. 4 - mūlaṁ* | aḥ śrī lalitāmahānityāyai namaḥ | (в бинду)

(* для посвященных в такие мантры как pañcadaśī, saubhāgya pañcadaśī или mahāṣoḍaśī)

om aiṁ hrīṁ śrīṁ hasaiṁ hasaklrīṁ hasrauḥ sarvasiddhipradacakreśvaryai tripurāmbāyai namaḥ | сердце

4 etāḥ atirahasyayoginyaḥ sarvasiddhiprada cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya॥ все тело

9. Девятая аварана. Sarvānandamayacakranyāsaḥ |

4 - mūlaṁ Śrīlalitā Mahātripurasundaryai Parābhaṭṭārikāyai namaḥ | (В середине сердечной чакры)

4 - etāḥ parāparātirahasyayoginī sarvāndamaya cakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvāḥ nyastāssanviti hṛdaye cakra samarpaṇaṃ nyasya॥ все тело

4 - mūlaṁ sarvānandamayacakreśvaryai Śrīlalitā Mahātripurasundaryai Parābhaṭṭārikāyai namaḥ| (сердце)

По материалам сайта: www.manblunder.com

На главную