.. shrii tripuraa mahimna stotram..

महर्षि दुर्वासा कृत

shrii tripuraa mahimna stotram

व्याख्याकार-अरुण कुमार उपाध्याय

मूल पाठ तथा व्यास्व्या

श्री मात-स्त्रिपुरे परात्पर-तरे देवि त्रिलोकी महा-
सौन्दर्यार्णव मन्थनोद् भव सुधा प्राचुर्य वर्णोज्ज्वलाम् .
उद्यद् भानु सहस्र नूतन जपापुष्प प्रभं ते वपुः
स्वान्ते मे स्फुरतु त्रिलोक-निलयं ज्योतिर्मयां वाङ् मयम् ..1..

आदि क्षान्त समस्त वर्ण सुमणि प्रोते वितान प्रभे
ब्रह्मादि प्रतिमाभिकीलित षडाधाराब्ज कक्षोन्नते .
ब्रह्माण्डाब्ज-महासने जननि ते मूर्त्तिं भजे चिन्मयीं
सौषुम्णायत पीत पङ्कज महा मध्य त्रिकोण स्थिताम् ..2..

वन्दे वाग्भव मौन्दवात्म सद्रशं वेदादि विद्या गिरो
भाषा देश समुद् भवाः पशुगता- श्छन्दांसि सप्त स्वरान् .
तालान् पञ्च महा ध्वनीन् प्रकटय-त्यात्म प्रसारेण यत् -
तद् बीजं पद-वाक्य मान जनकं श्री मातृके ते पदम् ..3..

त्रैलोक्य स्फुट् मन्त्र तन्त्र महिमां नाप्नोति शश्वद्विना
यद् बीजं व्यवहार जालमखिलं नास्त्येव मातस्तव .
तज्जाप्य स्मरण प्रसक्ति सुमतिः सर्वज्ञतं प्रप्य कः
शब्द ब्रह्म निवास भूत वदनो नेन्द्रादिभिअः स्पर्धते ..4..

मात्रा यत्र विराजते .अति विशदा तामष्टधा मातृकाम्
शक्तिं कुण्डलिनीं चतुर्विध तनुं यस्तत्त्वविन् मन्यते .
सो .अविद्याखिल जन्म कर्म दुरितारण्यं प्रबोधाग्निना
भस्मीकृत्य विकल्प जालमखिलं मातः पदं तद् ब्रजेत् ..5..

तत्ते मध्यम बीज-मम्ब कलया-म्यादित्य वर्ण क्रिया-
ज्ञानेच्छादि- मनन्त शक्ति विभव व्यक्तिं व्यनक्ति स्फुटम् .
उत्पत्ति स्थिति कल्प कल्पित तनु स्वात्म स्वात्म प्रसारेण यत्-
काम्यं ब्रह्म हरीश्वरादि बिबुधैः कामं क्रिया योजितैः ..6 ..

कामान् कारणतां गता-नगणितान् कार्यैरनेकै-र्मही
मुख्यैः सर्व मनोगता-नधिगतान् मानैरनेकैः स्फुटम् .
काम क्रोध सुलोभ मोह मद मात्सयारि षद्कं च यद्-
बीजं भ्रजयति प्रणौमि तदहं ते साधु कामेश्वरी ..7..

यद् भक्ताखिल काम पूरणचण स्वात्म प्रभावं महा
जाड्य-ध्वान्त निवारणैक तरणि ज्योतिः प्रबोध प्रदम् .
यद् वेदेषु च गीयते श्रुतिमुखं मात्रा त्रये णोमिति
श्रीविद्ये तव सर्वराज वशकृत्तत् कामराजं भजे .. 8 ..

यत्ते देवि तृतीय बीज-मनल ज्वालावलो संनिभं
सर्वाधार पुरीय बीजमपरं ब्रह्माभिधा शब्दितम् .
मूर्धन्यान्त विसर्ग भूषित महौकारात्मकं तत्परं
संविद् रूप-मनन्य तुल्य महिम स्वान्ते मम द्योतताम् ..9..

सर्वः सर्वत एव सर्ग समये कार्येन्द्रियाण्यन्तरा
तत्तद्दिव्य ह्रषीक कर्म-भिरियं संव्यश्नुवाना-परा.
वागर्थ व्यवहार कारण तनुः शक्ति-र्जगद् व्यापिनी
यद् बीजात्मकतां गता तव शिवे तन्नौमि बीजं परम् ..10..

अग्नीन्दु द्युमणि प्रभञ्जन धरा नीराम्बर स्थायिनी
shakti- brahma hariisha vaasava mukhaa martyaa-suraatma sthitaa .
सृष्ट स्थावर जङ्गम स्थित महा चैतन्य रूपा च या
यद् बीज स्मरणेन सैव भवती प्रादुर्भवत्यम्बिके ..11..

स्वात्म श्री विजिताज विष्णु मघव श्री पूरणैक व्र्तं
yad vidyaa kavitaa vitaana laharii kallolinii diipakam .
बीजं यत् त्रिगुण प्रवृत्ति जनकं ब्रह्मेति यद्योगिनः
शान्ताः सत्यमुपासते तदिह ते चित्ते दधे श्रीपरे ..12..

एकैकं तव मातृके परतरं संयोगि वायोगि वा
विद्यादि प्रकट प्रभाव जनकं जाड्यान्धकारापहाम् .
यन्निष्ठाश्च महोत्पलामन महाविष्णु प्रहर्त्रादयो
देवाः स्वेषु विधिष्वनन्य महिम स्फूर्त्तिं दधत्येव तत् ..13..

इत्थं त्रीण्यपि मूल वाग्भव महा श्री कामराज स्फुरत्
शक्त्याख्यानि चतुः श्रुति प्रकटिता-न्युत्कृष्ट कूटानि ते .
भूतर्त्तु श्रुति संख्य वर्ण विदितान्यारक्त कान्ते शिवे
यो जानाति स एव सर्व जगतां सृष्टि स्थिति ध्वंसकृत् ..14..

नित्यं यस्तव मातृकाक्षर सखीं सौभाग्य विद्यां जपेत्
सम्पूज्याखिल चक्रराज निलयां सायं तनाग्निं प्रभाम् .
कामाख्यं शिव नाम तत्त्व-मुभयं व्याप्यात्मना सर्वतो
दीव्यन्ती- मिह तस्य सिद्धि-रचरात् स्यात् त्वत् स्वरूपैकता ..15..

काव्योः पापठितैः किमल्प विदुषां जोघुष्यमाणैः पुनः
किं तैर्व्याकरणै-र्विबोधित-तया किं वाभिधान श्रिया .
etairamba na bobhaviiti sukavi- staavat tava shriimataa
र्यावन् नानुसरी सरीति सरणिं पादाब्जयोः पावनीम् ..16..

गेहं नाकति गर्वित प्रणवति स्त्री सङ्गमो मोक्षति
द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति .
मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पाद संसेवनात्
त्वां वन्दे भवभीति भञ्जन करीं गौरीं गिरीश प्रयाम् ..17..

आद्यैरग्नि रवीन्दु बिम्ब निलयैरम्ब त्रिलिङ्गात्मभिः
मिश्रारक्त सित प्रभैरनुपमैर्युष्मत् पदैस्तै स्त्रिभिः .
svaatmotpaadita kaala loka nigamaa-vasthaa-maraadi trayai-
रुद्भूतं त्रिपुरेति नाम कलयेद्यस्ते स धन्यो बुधः ..18..

आद्यो जाप्यतमार्थ वाचक तया रूढः स्वरः पञ्चमः
सर्वोत्कृष्ट तमार्थ वाचकतया वर्णः प-वर्गान्तकः .
वक्तृत्वेन महा विभूति सरणिस्त्वाधारगू हृद्गतो
भ्रूमध्य स्थित इत्यतः प्रणवता ते गीयते चागमैः ..19..

gaayatrii sashiraa turiiyaa sahitaa sandhyaa-mayii-tyaagamai-
राख्याता त्रिपुरे त्बमेव महतां शर्मप्रदा कर्मणाम् .
तत्तद्दर्शन मुख्य शक्तिरपि च त्वं ब्रह्म सर्वेश्वरी
कर्त्ता-र्हन्-पुरुषो हरिश्च सविता बुद्धः शिवस्त्वं गुरुः ..20..

अन्न प्राण मनः प्रबोध परमानन्दैः शिरः पक्ष युक्
पुच्छात्म प्रकटै-र्महोपनिषदा वाग्भिः प्रसिद्धी कृतैः .
कोशैः पञ्चभि-रेभिरम्ब भवती-मेतत् प्रलोनामिति
ज्योतिः प्रज्वल-दुज्ज्वलात्म चपलां यो देव स ब्रह्मवित् ..21..

saccit tattvamasiiti vaakya viditai-radhyaatma vidyaa shiva
ब्रह्माख्यै-रतुल प्रभाव सहितै-स्तत्त्वै- स्त्रिभिः सद्गुरोः .
तद्रूपस्य मुखारविन्द विवरात् संप्राप्य दीक्षा मतो
यस्त्वां विन्दति तत्त्वत-स्तदहमि-त्यार्ये स मुक्तो भवेत् ..22..

सिद्धान्तै-र्बहुभिः प्रमाण गणितै-रन्यै-रविद्या तमो
नक्षत्रैरिव सर्वमन्ध तमसं तावन्न निर्भिद्यते .
यावत्ते सवितेव संमतमिदं नोदेति विश्वान्तरे
जन्तोर्जन्म निवारणैक भिदुरं श्रीशाम्भवि श्री शिवे ..23..

आत्मासइ सकलेन्द्रियाश्रय मनो बुद्ध्यादिभिः शोचितः
कर्माबद्ध तनुर्जनिं च मरणं प्रप्नोति यत्कारणम् .
तत्ते देवि महाविलास लहरी दिव्यायुधानां जय-
स्तस्मात् त्वां गुरु-मभ्युपेत्य कलये त्वामेव चेन्मुच्यते ..24..

नाना योनि महस्र सम्भव वशाज्जाता जनन्यः कति
प्रख्याता जनकाः कियन्त इति मे सेत्स्यन्ति चाग्रो कति .
एतेषां गणनैव नास्ति महतः संसार सिन्धोर्विधे-
र्भीतं मां नितरामनन्य शरणं रक्षानुकम्पा निधे ..25..

देह क्षोभ करै र्व्रतै-र्बहुविधै-र्दानैशच होमै-र्जपैः
सन्तानै-र्हयमेध मुख्य सुमुखै-र्नाना विधैः कर्मबिः .
यत्सङ्कल्प विकल्प मलिनं ख्यातं पदं तस्य ते
दूरादेव विवर्तते परतरं मातः पदं निर्मलम् ..26..

पञ्चाशन्निज dehajaakSara भवैर्नाना विधै-र्धातुभिः
बह्वर्थैः पद-वाक्य मान-जनकै-रर्था विना भावितैः .
साभिप्राय वदर्थ कर्म फलदैः ख्यातै-रनन्तै-रिदं
विश्वं व्याप्य चिदात्मनाह-मह-मित्युज्जृम्भसे मातृके ..27..

श्रीचक्रं श्रुति मूलकोष इति ते संसार चक्रात्मकं
विख्यातं तदधिष्ठिताक्षर शिव ज्योतिर्मयं सर्वतः .
एतन्मन्त्र मयात्मिका-भिररुणं श्रीसुन्दरीभि-र्वृतं
मध्ये वैन्दव संह पीठ ललिते त्वं ब्रह्मविद्या शिवे ..28..

विन्दु प्राण विसर्ग जीव सहितं बिन्दु त्रिबीजात्मकम्
षट् कूटानी विपर्ययेण निगदेत्तार त्रिबालावलैः.
एभिः सम्पुटितं प्रजप्य विरहेत् प्रासाद मन्त्रं परं
गुह्याद् गुह्यतमं सयोग जनितं सद्भोग mokSa प्रदम् ..29..

आताम्रार्क सहस्र दीप्ति परमा सौन्दर्य सारैरलं
लोकातीत महोदयै-रुपयुता सर्वोपमा गोचरैः .
नानानर्घ्य विभूषणइ-रगणितै-र्जाज्वल्य-मानाभितः
श्रीमात-स्त्रिपुरारि सुन्दरि कुरु स्वान्ते निवासं मम ..30..

शिञ्जन्नूपुर पाद कङ्कण महामुद्रा सुलाक्षा रसा-
लङ्काराङ्कित-मङिघ्र पङ्कज युगं श्री पादुका-लङ्कृतम् .
उद् भास्वन्नख चन्द्र-खण्ड रुचिरं राजज्जपा सन्निभं
ब्रह्मादि त्रिदशा सुरार्चित-महं मूर्ध्नि स्मराम्यम्बिके ..31..

आरक्तच्छवि नाति मार्दवयुजा निश्वास हार्येण सत्-
कौशेयेन विचित्र रत्न खचितै-र्मुक्ताफलै-रुज्ज्वलैः .
कूजत्काञ्चन किङ्किणीभिरमितः सन्नद्ध काञ्ची गुणै-
रादीप्तं सुनितम्ब बिम्ब-मरुणं ते पूजयाम्यम्बिके ..32..

कस्तूरी घ्नसार कुङ्कुम रजो गन्धोत्कटै-श्चन्दनै-
रालिप्तं मणि मालयाति रुचिरं ग्रैवेय हारादिभिः .
दीप्तं दिव्य विभूषणइ-रगणितै-र्ज्योति-र्विभास्वत् कुच-
व्याज स्वर्ण घट-द्वयं हरिहर ब्रह्मदि पीतं भजे ..33..

मुक्ता रत्न विचित्र कान्ति ललितैस्ते बाहु वल्लीरहं
केयूराङ्गद बहु दण्ड वलयै-र्हस्ताङ्गुली भूषणैः .
सम्पृक्ताः कलयामि हीर मणिमन् मुक्तावली कीलित
ग्रीवा पट्ट विभूषणेन सुभगं कण्ठं च कम्बुश्रियम् ..34..

उद्यत्पूर्ण कलानिधि श्रिवदनं भक्त प्रसन्नं सदा
सम्फुल्लाम्बुज पत्र कान्ति सुषमा धिक्कार दक्षेक्षणम् .
सनन्दं कृत मन्द हासमसकृत् प्रादुर्भवत् कौतुकं
कुन्दाकार सुदन्त पंक्ति शशिभा पूर्ण स्मराम्यम्बिके ..35..

तप्त स्वर्ण कृतोरु कुण्डल युगं माणिक्य मुक्तोल्लसद्
धोराबद्ध-मनन्य तुल्यमपरं हैमञ्च चक्र-द्वयम् .
शुक्राकार निकार दक्षममलं मुक्ताफलं सुन्दरम्
बिभ्रत् कर्णयुगं भजामि ललितं नासाग्र भागं शिवे ..36..

jaatii campaka kunda kesara rajo kesara rajo gandhotkirat ketakii
नीपाशोक शिरीष मुख्य कुसुमैः प्रोत्तंसिता धूपिता .
आनीलाञ्जन तुल्य मत्त मधुप श्रेणीव वेणी तव
श्री मातः श्रयतां मदीय हृदयाम्भोजं सरोजालये ..37..

लेखालभ्य विचित्र रत्न खचितं हैमं किरीटोत्तमम्
मुक्ता काञ्चन किङ्किणी गण महा हीर प्रबोधोज्ज्लम् .
चञ्चच्चन्द्र कला कलाप ललितं देवद्रु पुष्पार्चितम्
माल्यैरम्ब विलम्बितं सुशिखरं विभ्रच्छिरस्ते भजे ..38..

शृङ्गारादि रसालयं त्रिभुवनै-र्माल्यैरतुल्यै-र्युतं
सर्वाङ्गीण सदङ्ग राग सुरभि श्रीमद्वपु-र्धूपितम् .
ताम्बूलारुण पल्लवाधर युतं रम्यं त्रिपुण्ड्रं दधद्
भालं नन्दन चन्दनेन जननि ध्यायामि ते मङ्गलम् ..39..

एवं यः स्मरति प्रबुद्ध सुमतिः श्रीमत् स्वरूपं परं
वृद्धो .अप्याशु युवा भवत्यनुपमः स्त्रीणा-मनङ्गायते .
से .अष्टैश्वर्य तिरस्कृताखिल सुरः श्री जृम्भितात्मालयः
पृथ्वीपाल किरीट कोटि वलभिः पुष्पार्चिताङ्घ्र-र्भवेत् ..40..

अथ तव धनुः पुण्ड्रेक्षु कृत् प्रमिद्धमति द्युति
त्रिभुवन वधू-मुद्यज्ज्योत्स्ना कलानिधि मण्डलम् .
सकल जननि स्मारं स्मारं गतः स्मरतां नर-
स्त्रिभुवन वधू मोहाम्भोधेः प्रपूर्ण विधुर्भवेत् ..41..

प्रसून शर पञ्चक प्रकट जृम्भणा गुम्फितं
triloka-mavalokaya-tyamala cetasaa cintayan .
अशेष रमणी जन स्मर विजृम्भणे यः सदा
पटुर्भवति ते शिवे त्रिजगदङ्गा क्षोभणे ..42..

पाशं प्रपूरित महा सुमति प्रकाशो
यो वा तव त्रिपुर सुन्दरि सुन्दरीणाम् .
आकर्षणेऽखिल वशीकरणे प्रवीणं
चित्ते दधाति स जगत्त्रय वश्यकृत् स्यात् ..43..

यः स्वान्ते कलयति कोविद त्रिलोक
स्तम्भ रम्भण चणमत्युदार वीर्यम् .
मातस्ते विजय महाङ्कुशं सयोधान्
देवान् स्तम्भयति च भूभुजोऽन्य सैन्यम् ..44..

चाप ध्यान वशद् भवोद्भव महामोहस्य व्युज्जृम्भणम्
प्रख्यातं प्रसवेषु चिन्तन वशात्तत्तच्च शक्यं सुधीः .
पाश ध्यान वशात्समस्त जगतां मृत्योर्वशत्वं महा
दुर्ग-स्तम्भ महाङ्कुशस्य मननान्माया ममेयां तरेत् ..45..

न्यासं कृत्वा गणेश ग्रह भगण महा योगिनी राशि पीठैः
पञ्चाशन् मातृकार्णैः सहित बहुललै-रष्ट वाग् देवताभिः .
स श्रीकण्ठादि युग्मै-र्निज विमल तनौ केशवाद्यैश्च तत्त्वैः
षट् त्रिंशदिभ-र्धराद्यै-र्भगवति भवती यः स्मरेत्स त्वमेव ..46..

सुरपति पुर-लक्ष्मी जृम्भणातीत लक्ष्मीः
प्रसरति निज गेशे यस्य दैवं त्वमार्ये .
विविध बहु कलानां पात्रभूतस्य तस्य
त्रिभुवन विदिता सा जृम्भते स्फूर्त्तिरच्छा ..47..

मातस्त्वं भूर्भुवः स्वर्महरसि सुतनु स्त्वन्तरिक्षेन्दु सूर्यै-
रात्मा शुक्रामरेन्द्रैरपि निगम महा ब्रह्मभिः प्रोत शक्तिः .
प्रणापानादि युक्तैः कलयति सकलं मानसं ध्यान योगं
येषां तेषां सपर्या भवति सुरकृता ब्रह्मता योगिनां च ..48..

क्व मे बुद्धि-र्वाचा परम विदुषो मन्द सरणिः
kva me maatarbrahma pramukha bibudhasyaapta vacasaam .
अभून्मे विस्फूर्त्तिः परतर महिम्नस्तव नुतिः
प्रसिद्धं क्षन्तव्यं बहुलतर चापल्यमिति मे ..49..

प्रसीद परदेवते मम हृदि प्रभूतं भयं
विदारय दारिद्रतं दलय देहि सर्वज्ञताम् .
विधेहि करुणानिधे चरण पद्मयुग्मं स्वयं
विदारित जरामृति त्रिपुर सुन्दरी श्री शिवे ..50..

इति त्रिपुर सुन्दरी स्तुतिमिमाः पठेद्यः सुधीः
स सर्व दुरिताटवी पटल चण्ड दावानलः .
भवेन्मनसि वाञ्छितं प्रचुर सिद्धि ऋद्धिर्भवे-
दनेक विध सम्पदां पदमनन्य तुल्यो भवेत् ..51..

संगीतं सरसं विचित्र कविता-माम्नाय वाक्य स्मृतिं
व्याख्यानं हृदि तावकीन चरण द्वन्द्वं च सर्वज्ञताम् .
श्रद्धां कर्मणि शाम्भवेति विपुलं श्री जृम्भणं मन्दिरे
सौन्दर्यं वपुषि प्रदेहि जगता-मम्बेश्वरि श्री शिवे ..52..

पॄथ्वीपाल प्रकट मुकुट स्रग्रजो रञ्जिताङिघ्र
विद्वत् पूजा स्तुति शत समाराधितो बाधितारिः .
विद्याः सर्वाः कलयति हृदा व्याकरोति प्रवाचा
लोकाश्चर्यै-र्नव नव पदै-रिन्दु बिम्ब प्रकाशैः ..53..

भूष्यं वैदुष्य-मुद्य-द्दिनकर किरणाकार-माकार तेजः
सुज्ञानं भूरिमार्गं निगम निगमनं दुर्गमं योग-मार्गम् .
आयुष्यं ब्रह्म-पोष्यं हर गिरि विशदां किर्त्ति-मभ्येत्य भूमौ
देहान्ते ब्रह्मपारं परतर चरणाकार-मभ्येति विद्वान् ..54..

दुर्वससा विदित तत्त्व मुनीश्वरेण
विद्या कलां युवति मन्मथ मूर्त्ति नैतत् .
स्तोत्रं व्यधायि रुचिरं त्रिपुराम्बिकाया
वेदागमोक्त पटलै-र्विदितैक मूर्त्तिः ..55..

सदसदनुग्रह निग्रह गृहीत मुनि विग्रहो भगवान् .
सर्वसामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ..56..

На главную