|| śrīḥ ||
|| śrīcandramaulīśvarāya namaḥ ||
|| śrīkāraṇaparacidrūpāyai namaḥ ||

śrīkāmākṣīparadevatāyāḥ pādāravindayoḥ bhaktibhareṇa samarpitam ||

|| śrīḥ ||
|| śrī lalitā stava ratnam ||

asya śrī lalitā stava ratnamālā mahāmantrasya |
bhagavān śrī durvāsa ṛṣiḥ |
paṅktiḥ chandaḥ |
saparivāra śrīlalitā mahātripurasundarī devatā ||

aiṁ -
tāpiñcamecakābhāṁ tālīdalaracita karṇatāṭaṅkām |
tāmbūla pūrita mukhīṁ tāmrādhara bimba darahāsām || bījam ||

sauḥ -
dhūrtānāmatidūrā vārtā śeṣāvalagna kamanīyā |
ārtālī śubhadātrī vārtālī bhavatu vāñcitārthāya || śaktiḥ ||

kḻīṁ -
ādimarasāvalambāṁ anidaṁ prathamāktivallarīkalikam |
ābrahmakīṭajananīṁ antaḥ kalayāmi sundarīmaniśam || kīlakam ||

mama saparivāra śrī lalitā mahātripurasundarī prasāda siddhidvārā
sarvābhīṣṭa sidyarthe pārāyaṇe viniyogaḥ |

kuṅkuma lalāma bhāsvanniṭilāṁ kuṭilatarachillikā yugalām |
nālīka tulyanayanāṁ nāsāñcala naṭita mauktikābharaṇām ||
aṅguṣṭābhyāṁ namaḥ | hṛdayāya namaḥ || 1 ||

aṅkūrita mandahāsāṁ aruṇādharakānti vijita bimbābhām |
kastūrī makarīyuta kapola saṁkrānta kanakatāṭaṅkām ||
tarjanībhyāṁ namaḥ | śirase svāhā || 2 ||

karpūra sāndravīṭī kabalita vadanāravinda kamanīyām |
kambusahodara kaṇṭha pralambamānācchamauktika kalāpām ||
madhyamābhyāṁ namaḥ | śikhāyai vaṣaṭ || 3 ||

kalhāradāmakomala bhujayugala sphurita ratnakeyūrām |
karapadmamūla vilasat kāñcanamaya kaṭakavalaya saṁdohām ||
anāmikābhyāṁ namaḥ | kavacāya huṁ || 4 ||

pāṇi catuṣṭaya vilasat pāśāṅkuśa puṇḍracāpa puṣpāsrām |
kūlaṅkaṣakuca śikharāṁ kuṅkuma kardamita ratnakūrpāsām ||
kaniṣṭikābhyāṁ namaḥ | netratrayāya vauṣaṭ || 5 ||

kamalabhava kañjalocana kirīṭa ratnāṁśu rañjita padābjām |
unmastakānukampā muttaralāpāṅka poṣitānaṅgām ||
karatalakarapṛṣṭābhyāṁ namaḥ | astrāya phaṭ | bhūrbhuvassuvaromiti digbandhaḥ || 6 ||

|| dhyānam ||

ādima rasāvalambām anidaṁ prathamokti vallarīkalikām |
ābrahmakīṭajananīṁ antaḥ kalayāmi sundarīṁ aniśam || 1 ||

natajanasulabhāya namo nālīkasanābhilocanāya namaḥ |
nandita giriśāya namo mahase navanīpapāṭalāya namaḥ || 2 ||

pavanamayi pāvakamayi kṣoṇīmayi gaganamayi kṛpīṭamayi |
ravimayi śaśimayi diṅmayi samayamayi prāṇamayi śive pāhi || 3 ||

kāli kapālini śūlini bhairavi mātaṅgi pañcami tripure |
vāgdevi vindhyavāsini bāle bhuvaneśi pālaya ciraṁ mām || 4 ||

lamityādi pañcapūjā ||
tataḥ pārāyaṇāntaram hṛdayādi nyāsaṁ vidhāya dhyātvā pañcopacāreḥ sampūjayet ||

|| śrīḥ ||
|| śrī lalitā mahātripurasundaryai namaḥ ||

śrī krodhabhaṭṭārakāpara nāmadheya
śrī durvāsa maharṣi praṇīta

|| śrī lalitā stava ratnam ||
(āryā dviśatī)

vande gajendravadanaṁ vāmāṅkārūḍha vallabhāśliṣṭam |
kuṅkuma parāgaśoṇaṁ kuvalayinī jāra korakāpīḍam || 1 ||

sa jayati suvarṇaśailaḥ sakalajagaccakra saṅghaṭita mūrtiḥ |
kāñcana nikuñjavāṭī kandalamarī prapañca saṁgītaḥ || 2 ||

harihaya nairṛtamāruta haritāmanteṣvavasthitaṁ tasya |
vinumaḥ sānu tritayaṁ vidhihari gaurīśa viṣṭapādhāram || 3 ||

madhye punarmanohara ratnarucistabaka rañjita digantam |
upari catuḥ śata yojanamuttaṅga śrṛṅga puṅgavamupāse || 4 ||

tatra catuḥ śata yojana pariṇāhaṁ devaśilpinā racitam |
nānā sālamanojñe namāmyahaṁ nagaramādi vidyāyāḥ || 5 ||

prathamaṁ sahasrapūrvaka ṣaṭśata saṁkhyāka yojanaṁ paritaḥ |
valayīkṛta svagātraṁ varaṇaṁ śaraṇaṁ vrajāmyayo rūpam || 6 ||

tasyottare samīraṇa yojanadūre taraṅgitacchāyaḥ |
ghaṭayatu mudaṁ dvitīyo ghaṇṭāsvana sāra nirmitaḥ sālaḥ || 7 ||

ubhayorantara sīmanyuddāma bhramara rañjitodāram |
upavamanamupāsmahe vayamūrīkṛta mandamāruta syandam || 8 ||

āliṅgya bhadrakāḻī māsīnastatra hariśilāśyāmām |
manasi mahākālo me viharatu madhupāna vibhramannetraḥ || 9 ||

tārttīyīko varaṇastasyottara sīmni vātayojanataḥ |
tāmreṇa racita mūrtistanutādā candratārakaṁ bhadram || 10 ||

madhye tayośca maṇimaya pallavaśākhā prasūna pakṣmalitām |
kalpānokahavāṭīṁ kalaye makaranda paṅkilāvālām || 11 ||

tatra madhumādhavaśrī taruṇībhyāṁ taraladṛkcakorābhyām |
āliṅgito'vatānmāmaniśaṁ prathamarturāttapuṣpāsraḥ || 12 ||

namata taduttarabhāge nākipathollaṅghiśrṛṅga saṁghātam |
sīsākṛtiṁ turīyaṁ sitakiraṇāloka nirmalaṁ sālam || 13 ||

sāladvayāntarāle saralālikapotacāṭu subhagāyām |
santānavāṭikāyāṁ saktaṁ ceto'stu satatamasmākam || 14 ||

tatra tapanādi rūkṣaḥ sāmrājñīcaraṇa sāndritasvāntaḥ |
śukra śuciśrī sahito grīṣmarturdiśatu kīrtimākalpam || 15 ||

uttarasīmani tasyonnata śikharotkampi hāṭaka patākaḥ |
prakaṭayatu pañcamo naḥ prākāraḥ kuśalamāra kūṭamayaḥ || 16 ||

prākārayośca madhye pallavitānyabhṛta pañcamonmeṣā |
haricandanadruvāṭīharatādāmūlamasmadanutāpam || 17 ||

tatra nabhaśrī mukhyaistaruṇī vargaiḥ samanvitaḥ paritaḥ |
vajrādṛhāsa mukharo vāñchāpūrtiṁ tanotu varṣartuḥ || 18 ||

mārutayojanadūre mahanīyastasya cottare bhāge |
bhadraṁ kṛṣīṣṭa ṣaṣṭhaḥ prākāraḥ pañcalohadhātumayaḥ || 19 ||

anayormadhye saṁtatamaṅkūraddivya kusuma gandhāyām |
mandāra vāṭikāyāṁ mānasamaṅgīkarotu me vihṛtim || 20 ||

tasyāmiṣorjalakṣmī taruṇībhyāṁ śaradṛtuḥ sadā sahitaḥ |
abhyarcayansa jīyādambāmāmodameduraiḥ kusumaiḥ || 21 ||

tasyarṣi saṁkhyayojanadūre dedīpyamāna śṛṅgaughaḥ |
kaladhauta kalitamūrtiḥ kalyāṇaṁ diśatu saptamaḥ sālaḥ || 22 ||

madhye tayormarutpatha laṅghithaviṭapāgra virutakalakaṇṭhā |
śrīpārijātavāṭī śriyamaniśaṁ diśatu śītaloheśā || 23 ||

tasyāmatipriyābhyāṁ sahakhelansahasahasya lakṣmībhyām |
sāmanto jhaṣaketorhemanto bhavatu hemavṛddhyai naḥ || 24 ||

uttaratastasya mahānudbhaṭa hutbhukśi svāruṇaḥ mayūkhaḥ |
tapanīya khaṇḍaracita stanutādāyuṣyamaṣṭamo varaṇaḥ || 25 ||

kādambavipinavāṭīmanayormadhyabhuvi kalpitā vāsām |
kalayāmi sūnakoraka kandalitāmoda tundilasamīrām || 26 ||

tasyāmati śiśirākṛti rāsīnastapatapasya lakṣmībhyām |
śivamaniśaṁ kurutānme śiśirartuḥ satata śītaḻa digantaḥ || 27 ||

tasyāṁ kadambavāṭyāṁ tatprasavāmodamilita madhugandham |
saptāvaraṇa manojñaṁ śaraṇaṁ samupaimi mantriṇī śaraṇam 28 ||

tatrālaye viśāle tapanīyāracita tarala sopāne |
māṇikya maṇḍapāntarmahite siṁhāsane maṇīkhacite || 29 ||

bindu tripañcakoṇa dvipanṛpa vasuvedadala kurekhāḍhye |
cakre sadā niviṣṭāṁ ṣaṣṭhyaṣṭatriṁśa dakṣareśānīm || 30 ||

tāpiñchamecakābhāṁ tālīdalaghaṭita karṇatāṭaṅkām |
tāmbūlapūritamukhīṁ tāmrādhara bimba dṛṣṭadarahāsām || 31 ||

kuṅkuma paṅkiladehāṁ kuvalaya jīvātu śāvakāvataṁsām |
kokanada śoṇacaraṇāṁ kokila nikvāṇa komalālāpām || 32 ||

vāmāṅgagalitacūlīṁ vanamālya kadambamālikābharaṇām |
muktālalanti (kānti) kāñcitamugdhālikamilitacitrakodārām || 33 ||

karavidhṛta kīraśāvaka kalaninada vyakta nikhila nigamārthām |
vāmakuca saṅgivīṇāvādana saukhyārdhamīlitākṣiyugām || 34 ||

āpāṭalāṁśukadharāṁ ādirasonmeṣavāsita kaṭākṣām |
āmnāya sāra gulikāṁ ādyāṁ saṁgītamātṛkāṁ vande || 35 ||

tasya ca suvarṇa sālasyottaratastaruṇa kuṅkumacchāyaḥ |
śamayatu mama saṁtāpaṁ sālo navamaḥ sa puṣparāgamayaḥ || 36 ||

anayorantaravasudhāḥ praṇumaḥ pratyagra puṣparāgamayīḥ |
siṁhāsaneśvarīmanucintana nistandra siddha nīrandhrāḥ || 37 ||

tatsālottaradeśe taruṇa japākiraṇa dhoraṇī śoṇaḥ |
praśamayatu padmarāga prākāro mama parābhavaṁ daśamaḥ || 38 ||

antara bhūkṛtavāsānanayorapanīta cittavaimatyān |
cakreśī padabhaktāṁścāraṇa vargānaharniśaṁ kalaye || 39 ||

sāraṅgavāhayojanadūr'saṁghaṭita ketanastasya |
gomedakena racito gopāyatu māṁ samunnataḥ sālaḥ || 40 ||

vapradvayāntarorvyāṁ vaṭukairvividhaiśca yoginī bṛndaiḥ |
satataṁ samarcitāyāḥ saṁkarṣiṇyāḥ praṇaumi caraṇābjam || 41 ||

p tāpasayojanadūre tasya samuttuṅgaḥ gopuropetaḥ |
vāñchāpūrtyai bhavatādvajramaṇī nikara nirmito vapraḥ || 42 ||

varaṇadvitayāntarato vāsajuṣo vihita madhurasāsvādāḥ |
rambhādi vibudhaveśyāḥ racayantu mahāntamasmadānandam || 43 ||

tatra sadā pravahanti taṭinī vajrābhidhā ciraṁ jīyāt |
caṭulormi jālanṛtyatkalahaṁsīkulakalakvaṇitapuṣṭā || 44 ||

rodhasi tasyā rucire vajreśī jayati vajrabhūṣāḍhyā |
vajrapradāna toṣita vajrimukha tridaśa vinuta cāritrā || 45 ||

tasyodīcyāṁ hariti stabakita suṣamāvalīḍha viyadantaḥ |
vaiḍhūryaratna racito vaimalyaṁ diśatu cetaso varaṇaḥ || 46 ||

atimadhyame tayoḥ punarambācaraṇāvalambita svāntām |
kārkoṭakādi nāgānkalayāmaḥ kiṁ ca balimukhāndanujān || 47 ||

gandhavaha saṁkhya yojanadūre gaganordhva jāṅghikastasya |
vāsavamaṇi praṇīto varaṇo vardhayatu vaiduṣīṁ viśadām || 48 ||

madhyakṣoṇyāmanayormahendranīlātmakāni ca sarāṁsi |
śātodarī sahāyānbhūpālānapi punaḥ punaḥ praṇumaḥ || 49 ||

āśukayojanadūre dūre tasyordhvaṁ kāntidhavalita digantaḥ |
muktāviracitagātraḥ muhurasmākaṁ mude bhavatu vapraḥ || 50 ||

āvṛttyoradhimadhyaṁ pūrvasyāṁ diśi purandaraḥ śrīmān |
abhramuviṭādhirūḍhaḥ vibhramamasmākamaniśamātanutāt || 51 ||

tatkoṇe vyajana sruktomara pātrasruvānna śaktidharaḥ |
svāhā svadhāsametaḥ sukhayatu māṁ havyavāhanaḥ suciram || 52 ||

dakṣiṇadigantarāle daṇḍadharo nīlanīradacchāyaḥ |
tripura padābja bhaktaṁ stirayatu mama nikhila me haṁsāṁ nikaram || 53 ||

tasyaiva paścimāyāṁ diśi dalitendīvara prabhāśyāmaḥ |
kheṭāsi yaṣṭidhārī khedānapanayatu yātudhāno me || 54 ||

tasyā uttaradeśe dhavalāṅgo vipulajhaṣa varārūḍhaḥ |
pāśāyudhāttapāṇiḥ vidalayatu pāśajālāni || 55 ||

vande taduttara haritkoṇe vāyuṁ camūrūvaravāham |
korakita tatvabodhāngorakṣa pramukha yogino'pi muhuḥ || 56 ||

taruṇīriḍā pradhānāstisro vātasya tasya kṛtavāsāḥ |
pratyagrakāpi śāyanapāna paribhrānta locanāḥ kalaye || 57 ||

talloka pūrvabhāge dhanadaṁ dhyāyāmi śevadhikuleśam |
apimāṇibhadramukhyānambā caraṇāvalambito yakṣān || 58 ||

tasyaiva pūrva sīmani tapanīyā racita gopure nagare |
kātyāyanī sahāyaṁ kalaye śītāṁśukhaṇḍa cūḍālam || 59 ||

tatpuruṣoḍaśavaraṇasthalabhājastaruṇa candracūḍālān |
rudrādhyāye paṭhitānrudrāṇī sahacarānbhaje rudrān || 60 ||

pavamānasaṁkhya yojanadūre bālatṛṇmecakastasya |
sālo marakataracitaḥ saṁpadamacalāṁ śriyaṁ ca puṣṇātu || 61 ||

āvṛti yugmāntarato haritamaṇī nivaha mecake deśe |
hāṭakatālī vipinaṁ hālāghaṭaghaṭita viṭapamākalaye || 62 ||

tatraiva mantriṇīgṛhapariṇāhaṁ taralaketanaṁ sadanam |
marakatasaudhamanojñaṁ dadyādāyūṣi daṇḍanāthāyāḥ || 63 ||

sadane tava harinmaṇi saṁghaṭite maṇḍape śatastambhe |
kārtasvaramayapīṭhe kanakamayāmburuha karṇikā madhye || 64 ||

bindu trikoṇa vartula ṣaḍasra vṛttadvayānvite cakre |
sañcāriṇī daśottara śatārṇa manurājakamalakalahaṁsī || 65 ||

kolavadanā kuśeśayanayanā kokāri maṇḍita śikhaṇḍā |
saṁtaptakāñcanābhā sandhyāruṇa cela saṁvṛta nitambā || 66 ||

halamusala śaṅkhacakrāṅkuśapāśābhayavara sphurita hastā |
kūlaṁkaṣānukampā kuṅkumajambālitastanā bhogā || 67 ||

dhūrtānāmatidūrā vārtāśeṣāvalagna kamanīyā |
ārtālī śubhadātrī vārtālī bhavatu vāñchitārthāya || 68 ||

tasyāḥ parito devīḥ svapneśyunmattabhairavīmukhyāḥ |
praṇamata jambhinyādyāḥ bhairava vargāṁśca hetuka pramukhān || 69 ||

pūrvokta saṁkhyayojanadūre pūyāṁśu pāṭalastasya |
vidrāvayatu madārtiṁ vidrumasālo viśaṅkaṭadvāraḥ || 70 ||

āvaraṇayormaharniśamantara bhūmau prakāśaśālinyām |
āsīnamambujāsanamabhinava sindūragauramahamīḍe || 71 ||

varaṇasya tasya mārutayojanato vipulagopuradvāraḥ |
sālo nānāratnaiḥ saṁghaṭitāṅgaḥ kṛṣīṣṭa madabhīṣṭam || 72 ||

antarakakṣyā manayoraviralaśobhāpi caṇḍiloddeśām |
mānikhya maṇḍapākhyāṁ mahatīmadhihṛdayamaniśamākalaye || 73 ||

tatra stithaṁ prasannaṁ taruṇa tamāla pravāla kiraṇābham |
karṇāvalambi kuṇḍalakandalitābhīśu kavacita kapolam || 74 ||

śoṇādharaṁ śucismita meṇāṅka vadanamedhamāna kṛpam |
mugdhaiṇamadaviśeṣaka mudrita niṭilendurekhikā ruciram || 75 ||

nālīkadala sahodara nayanāñcala ghaṭita manasijākūtam |
kamalā kaṭhiṇapayodhara kastūrīdhusṛṇa paṅkiloraskam || 76 ||

cāmpeyagandhi kaiśyaṁ śampāsa
ahmacāri kauśeyam |
śrīvatsakaustubhadharaṁ śritajanarakṣā dhurīṇa caraṇābjam || 77 ||

kambusudarśanavilasatkarapadmaṁ kaṇṭhalolavanamālam |
mucukundamokṣaphaladaṁ mukundamānandakandamavalambe || 78 ||

tadvaraṇottara bhāge tārāpati bimba cumbi nija śrṛṅgaḥ |
vividhamaṇīgaṇaghaṭito vitaratu sālo vinirmalāṁ dhiṣaṇām || 79 ||

prākāradvitayāntarakakṣyāṁ pṛthuratnanikara saṁkīrṇām |
namata sahasrastambhakamaṇḍapa nāmnāti viśrutāṁ bhuvane || 80 ||

praṇumastatra bhavānī sahacaramīśānamindu khaṇḍadharam |
śrṛṅgāranāyikāmanuśīlana bhājo'pi bhṛṅgi nandi mukhān || 81 ||

tasyaiṇavāhayojanadūre vande manomayaṁ vapram |
aṅkūranmaṇi kiraṇāṁ antarakakṣyāṁ ca nirmalāmanayoḥ || 82 ||

tatraivāmṛtavāpīṁ taralataraṅgāvalīḍha taṭayugmām |
muktāmaya kalahaṁsī mudrita kanakāravinda saṁdohām || 83 ||

śakropalamayabhṛṅgī saṁgītonmeṣaghoṣitadigantām |
kāñcanamayāṅgaṁ vilasat kāraṇḍavaṣaṇḍatāṇḍavamanojñām || 84 ||

kuruvindātmaka hallakakoraka suṣamāsamūhapāṭalitām |
kalaye sudhāsvarūpāṁ kandalitāmandakairavāmodām || 85 ||

tadvāpikāntarāle tarale maṇipotasīmni viharantīm |
sindūrapāṭalāṅgīṁ sitakiraṇāṅkūrakalpitavataṁsām || 86 ||

pūrnendubimbavadanāṁ pallavaśoṇādharasphuritahāsām |
kuṭilakavarīṁ kuraṅgīśiśunayanāṁ kuṇḍalasphuritagaṇḍām || 87 ||

nikaṭasthapotanilayāḥ śaktīḥ śayavidhṛtahemaśrṛṅgajalaiḥ |
pariṣiñcantīṁ paritastārāṁ tāruṇyagarvitāṁ vande || 88 ||

prāguktasaṁkhyayojanadūre praṇamāmi buddhimayasālam |
anayorantarakakṣyāṁ aṣṭāpadapuṣṭamedinīṁ rucirām || 89||

kādambarīnidhānāṁ kalayāmyānandavāpikāṁ tasyām |
śoṇāśma nivaha nirmita sopāna śreṇiśobhamānataṭīm || 90 ||

māṇikyataraṇinilayāṁ madhye tasyā madāruṇakapolām |
amṛteśītyabhidhānāmantaḥ kalayāmi vāruṇīṁ devīm || 91 ||

sauvarṇakenipātanahastāḥ saundaryagarvitā devyaḥ |
tatpuratasthitibhājo vitarantvasmākamāyuṣāṁ vṛddhim || 92 ||

tasya pṛṣadaśvayojanadūre'haṁkāra sālamati tuṅgam |
vande tayośca madhye kakṣyāṁ valamānamalayapavamānām || 93 ||

vinumo vimarśavāpīṁ sauṣumna sudhāsvarūpiṇīṁ tatra |
velātilaṅghyavīcī kolāhalabharita kūlavanavāṭīm || 94 ||

tatraiva salilamadhye tāpiñcadala prapañca suṣamābhām |
śyāmaḻa kañcukalasitāṁ śyāmāviṭabimbaḍambaraharāsyām || 95 ||

ābhugnamasṛṇacillī hasitāyugmaśarakārmuka vilāsām |
mandasmitāñcitamukhīṁ maṇimayatāṭaṅkamaṇḍitakapolām || 96 ||

kuruvindataraṇinilayāṁ kulācalaspardhi kucanamanmadhyām |
kuṅkumaviliptagātrīṁ kurukullāṁ manasi kurmahe satatam || 97 ||

tatsālottarabhāge bhānumayaṁ vapramāśraye dīptam |
madhye ca vipulamanayormanye viśrāntamātapodgāram || 98 ||

tatra kuruvindapīṭhe tāmarase kanakakarṇikāghaṭite |
āsīnamaruṇavāsasamamlāna prasavamālikābharaṇam || 99 ||

cakṣuṣmatī prakāśana śakticchāyāsamāracita kelim |
māṇikyamukuṭaramyaṁ manye mārtāṇḍabhairavaṁ hṛdaye || 100 ||

indumayasālamīḍe tasyottaratastuṣāragirigauram |
atyantaśiśiramārutamanayormadhyaṁ ca candrikodgāram || 101 ||

tatra prakāśamānaṁ tārānikaraiśca (sarvatassevyam) pariṣkṛtoddeśam |
amṛtamaya kānti kandalamantaḥ kalayāmi kundasitamindum || 102 ||

śrṛṅgārasālamīḍe śrṛṁgollasitaṁ taduttare bhāge |
madhyasthale tayorapi mahitāṁ śrṛṅgārapūrvikāṁ parikhām || 103 ||

tatra maṇinausthitābhistapanīyāracita śrṛṅgahastābhiḥ |
śrṛṅgāradevatābhiḥ sahitaṁ parikhādhipaṁ bhaje madanam || 104 ||

śrṛṅgāravaraṇavaryasyottarataḥ sakalavibudhasaṁsevyam |
cintāmaṇigaṇaracitaṁ cintāṁ dūrīkarotu me sadanam || 105 ||

maṇisadana sālayoradhimadhyaṁ daśatālabhūmiruhadīrghaiḥ |
parṇaiḥ suvarṇavarṇaiḥ yuktāṁ kāṇḍaiśca yojanottuṅgaiḥ || 106 ||

mṛdulaistālīpañcakamānairmilitāṁ ca kesarakadambaiḥ |
saṁtatagalitamarandasroto niryanmilindasaṁdohām || 107 ||

pāṭīrapavanabālaka dhāṭīniryatparāga piñjaritām |
kalahaṁsīkula kalakalakūlaṁkaṣa ninadanicaya kamanīyām || 108 ||

padmāṭavīṁ bhajāmaḥ parimaḻakallola pakṣmalopāntām |
valayita mūrtirbhagavān vahniḥkośonnataściraṁ pāyāt || 109 ||

tatrādhāre devyāḥ pātrīrūpaḥ prabhākaraḥ śrīmān |
dvādaśakalāsameto dhvāntaṁ mama bahulamāntaraṁ bhindyāt || 110 ||

tasmindineśapātre taraṅgitāmodamamṛtamayamarghyam |
candrakalātmakamamṛtaṁ sāndrīkuryādamandamānandam || 111 ||

amṛte tasminnabhito viharantyo vividhataraṇibhājaḥ |
ṣoḍaśakalāḥ sudhāṁśoḥ śokāduttārayantu māmaniśam || 112 ||

tatraiva vihṛtibhājo dhātṛmukhānāṁ ca kāraṇeśānām |
sṛṣṭyādi rūpikāstāḥ śamayantvakhilāḥ kalāśca saṁtāpam ||113 ||

kīnāśavaruṇa kinnararājadiganteṣu ratnagehasya |
kalayāmi tānyajasraṁ kalayantvāyuṣyamarghyapātrāṇi || 114 ||

pātrasthalasyapurataḥ padmāramaṇavidhipārvatīśānām |
bhavanāni śarmaṇeno bhavantu bhāsā pradīpita jaganti || 115 ||

sadanasyānalakoṇe satataṁ praṇamāmi kuṇḍamāgneyam |
tatrasthitaṁ ca vahniṁ taralaśikhājaṭilamambikājanakam || 116 ||

tasyāsuradiśi tādṛśa ratnaparisphurita parvanavakāḍhyam |
cakrātmakaṁ śatāṅgaṁ śatayojanamunnataṁ bhaje divyam || 117 ||

tatraiva diśi niṣaṇṇaṁ tapanīyadhvaja paramparāśliṣṭam |
rathamaparaṁ ca bhavānyāḥ racayāmo manasi ratnamayacūḍam || 118 ||

bhavanasya vāyubhāge pariṣkṛto vividha vaijayantībhiḥ |
racayatu mudaṁ rathendraḥ saciveśānyāḥ samastavandyāyāḥ || 119 ||

kurmo'dhihṛdayamaniśaṁ kroḍāsyāyāḥ śatāṅkamūrdhanyam |
rudradiśi ratnadhāmno rucirapatākā prapañcakañcukitam || 120 ||

parito devīdhāmnaḥ praṇītavāsā manusvarūpiṇyaḥ |
kurvantu raśmimālākṛtayaḥ kuśalāni devatā nikhilāḥ || 121 ||

prāgdvārasya bhavānīdhāmnaḥ pārśvadvayāracitavāse |
mātaṅgī kiṭimukhyau maṇisadane manasi bhāvayāmi caram || 122 ||

yojanayugalābhogā tatkośapariṇāhayaiva bhityā ca |
cintāmaṇigṛha bhūmirjīyādāmnāyamaya caturdvārā || 123 ||

dvāre dvāre dhāmnaḥ piṇḍībhūtā navīna bimbābhāḥ |
vidadhatu vipulāṁ kīrtiṁ divyā lauhityasiddhyo devyaḥ || 124 ||

maṇisadanasyāntarato mahanīye ratnavedikāmadhye |
bindumayacakramīḍe pīṭhānāmupari viracitā vāsam 125 ||

cakrāṇāṁ sakalānāṁ prathamamadhaḥ sīmaphalakavāstavyāḥ |
aṇimādisiddhayo māmavantu devī prabhāsvarūpiṇyaḥ || 126 ||

aṇimādi siddhiphala kasyopari hariṇāṅkakhaṇḍakṛtacūḍāḥ |
bhadraṁ pakṣmalayantu
āhmī pramukhāya mātaro'smākam || 127 ||

tasyopari maṇiphalake tāruṇyottuṅga pīnakucabhārāḥ |
saṁkṣobhiṇīpradhānā bhrāntiṁ vidrāvayantu daśamudrāḥ || 128 ||

phalakatrayasvarūpe pṛthule trailokyamohanecakre |
dīvyantu prakaṭākhyāstāsāṁ kartrīṁ ca bhagavatī tripurā || 129 ||

tadupari vipule dhiṣṇye tarala dṛśastaruṇa kokanadabhāsaḥ |


kāmākarṣaṇyādyāḥ kalaye devīḥ kalādharaśikhaṇḍāḥ || 130 ||

sarvāśāparipūrakacakre'sminguptayoginī sevyāḥ |
tripureśī mama duritaṁ tudyātkaṇṭhāvalambimaṇihārā || 131 ||

tasyopari maṇipīṭhe tāmrāmbhoruhadalaprabhāśoṇāḥ |
dhyāyāmyanaṅgakusumāpramukhā devīścavidhṛtakūrpāsāḥ || 132 ||

saṁkṣobhakārake'smiṁścakre śrītripurasundarī sākṣāt |
goptrī guptarākhyāḥ gopāyatumāṁ kṛpārdrayā dṛṣṭyā || 133 ||

saṁkṣobhiṇīpradhānāḥ śaktīstasyordhvavalayakṛtavāsāḥ |
ālolanīlaveṇīrantaḥ kalayāmi yauvanonmattāḥ || 134 ||

saubhāgyadāyake'smiṁścakreśī tripuravāsinī jīyāt |
śaktīśca saṁpradāyābhidhāḥ samastāḥ pramodayantvaniśam || 135 ||

maṇipīṭhopari tāsāṁ mahati caturhasta vistṛte valaye |
saṁtata viracitavāsāḥ śaktīḥ kalayāmi sarvasiddhimukhāḥ || 136 ||

sarvārthasādhakākhye cakre'muṣminsamastaphaladātrī |
tripurāśrīrmamakuśalaṁ diśatāduttīrṇayoginīsevyā || 137 ||

tāsāṁ nilayasyopari dhiṣnyekausumbha kañcukamanojñāḥ |
sarvajñādyā devyaḥ sakalāḥ saṁpādayantu mama kīrtim || 138 ||

cakre samastarakṣākara nāmnyasminsamastajana sevyām |
manasi nigarbhāsahitāṁ manye tripuramālinī devīm || 139 ||

sarvajñāsadanopari cakre vipule samākalitagehāḥ |
vande vaśinīmukhyāḥ śaktīḥ sindūrareṇuśoṇarucaḥ || 140 ||

śrīsarvarogahāriṇicakre asmiṁtripurapūrvikāṁ siddhām |
vande rahasya nāmnāvedyābhiḥ śaktibhiḥ sadā sevyām || 141 ||

vaśinī gṛhopariṣṭādviṁśati hastonnate mahāpīṭhe |
śamayantu śatrubṛndaṁ śastrāṇyastrāṇi cādidampatyoḥ || 142 ||

śastrasadanopariṣṭāvalaye valavairi ratnasaṁghaṭite |
kāmeśvarī pradhānāḥ kalaye devīḥ samastajanavandyāḥ || 143 ||

cakre'tra sarvasiddhipradanāmani sarvavargaphaladātrī |
tripurāmbā avatu satataṁ parāpararahasyayoginīsevyā || 144 ||

kāmeśvarī gṛhopari valaye vividhamanusaṁpradāyajñāḥ |
catvāro yuganāthā jayantu mitreśapūrvakā guravaḥ || 145 ||

nāthabhavanopariṣṭānnānāratnacaya medure pīṭhe |
kāmeśyādyā nityāḥkalayantu mudaṁ tithisvarūpiṇyaḥ || 146 ||

nityāsadanasyopari nirmalamaṇinivaha viracite dhiṣṇye |
kuśalaṁ ṣaḍaṅgadevyaḥ kalayantu asmākamuttaralanetrāḥ || 147 ||

sadanasyopari tāsāṁ sarvānandamayanāmake bindau |
pañca
ahmākārāṁ mañcaṁ praṇamāmi maṇigaṇākīrṇam || 148 ||

parito maṇimañcasya pralambamānā niyantritā pāśaiḥ |
māyāmayī yavanikā mama duritaṁ haraṁtu mecakacchāyā || 149 ||

mañcasyoparilambanmallīpunnāgamālikā bharitam |
harigopamayavitānaṁ haratādālasyamaniśamasmākam || 150 ||

paryaṅkasya bhajāmaḥ pādānbimbāmbudenduhemarucaḥ |
ajaharirudreśamayānanalāsura māruteśa koṇasthān || 151 ||

phalakaṁ sadā śivamayaṁ praṇaumi sindūrareṇu kiranābham |
ārabhyāṅgeśīnāṁ sadanātkalitaṁ ratnasopānam || 152 ||

paṭṭopadhānagaṇḍaka catuṣṭaya sphurita pāṭalāstaraṇam |
paryaṅkoparighaṭitaṁ pātu ciraṁ haṁsatūlaśayanaṁ naḥ || 153 ||

tasyopari nivasantaṁ tāruṇyaśrīniṣevitaṁ satatam |
āvṛnta pullahallaka marīcikā puñjamañjulacchāyam || 154 ||

sindūraśoṇavasanaṁ śītāṁśustabaka cumbita kirīṭam |
kuṅkuma tilakamanohara kuṭilālikahasita kumudabandhuśiśum || 155 ||

pūrṇendubimbavadanaṁ phullasarojātalocanatritayam |
taralāpāṅgataraṅgita śapharāṅkanaśāstrasaṁpradāyārtham || 156 ||

maṇimaya kuṇḍalapuṣyanmarīcikallolamāṁsala kapolam |
vidruma sahodarādhara visṛmarasmita kiśorasaṁcāram || 157 ||

āmodikusumaśekharamānīla bhrūlatāyugamanojñam |
vīṭīsaurabhaṁ vīcīdviguṇitavaktrāravindasaurabhyam || 158 ||

pāśāṅkuśekṣucāpa prasavaśarasphurita komalakarābjam |
kāśmīrapaṅkilāṅga kāmeśaṁ manasi kurmahe satatam || 159 ||

tasyāṅkabhuvi niṣaṇṇāṁ taruṇakadambaprasūna kiraṇābhām |
śītāṁśukhaṇḍacūḍāṁ sīmantanyasta sāndra sindūrām || 160 ||

kuṅkumalalāma bhāsvanniṭilāṁ kuṭilatara cillikāyugaḻām |
nālīkatulyanayanāṁ nāsāñcalanaṭita mauktikābharaṇām || 161 ||

aṅkurita mandahāsamaruṇādharakāntivijita bimbābhām |
kastūrīmakarīyuta kapolasaṁkrānta kanakatāṭaṅkām || 162 ||

karpūrasāndravīṭīkabalita vadanāravinda kamanīyām |
kambusahodara kaṇṭhapralambamānācchamauktika kalāpām || 163 ||

kalhāradāmakomalabhujayugala sphurita ratnakeyūrām |
karapadmamūlavilasat kāñcanamaya kaṭakavalayasaṁdohām || 164 ||

pāṇicatuṣṭaya vilasat pāśāṅkuśapuṇḍracāpapuṣpāstrām |
kūlaṁkaṣakucaśikharāṁ kuṅkumakardamita ratnakūrpāsām || 165 ||

aṇudāyādavalagnāmambuda śobhāsanābhi romalatām |
māṇikyakhacita kāñcīmarīcikā krāntamāṁsala nitambām || 166 ||

karabhorukāṇḍayugalāṁ jaṅghājita kāmajaitra tūṇīrām |
prapadaparibhūtakūrmāpallavasacchāya padayuga manojñām || 167 ||

kamalabhava kañjalocana kirīṭaratnāṁśu rañjita padābjām |
unmastakānukumbāṁ uttaralāpāṅga poṣitānaṅgām || 168 ||

ādimarasāvalambāmanidaṁ prathamokti vallarīkalikām |
ā
ahmakīṭajananīṁ antaḥ kalayāmi sundarīmaniśam || 169 ||

kastu kṣitau paṭīyānvastu stotuṁ śivāṅkavāstavyam |
astu ciraṁtanasukṛtaiḥ prastuta kāmyāya tanmama purastāt || 170 ||

prabhusammitoktigamye paramaśivotsaṅgatuṅga paryaṅkam |
tejaḥ kiṁcana divyaṁ purato me bhavatu puṇḍrakodaṇḍam || 171 ||

madhurimabharita śarāsaṁ makarandaspandimārgaṇodāram |
kairaviṇīviṭacūḍaṁ kaivalyāyāstu kiṁcana maho naḥ || 172 ||

akṣudramikṣucāpaṁ parokṣamavalagnasīmni tryakṣam |
kṣapayatu me kṣemetaramukṣaratha prema pakṣmalaṁ tejaḥ || 173 ||

bhṛṅgarucisaṁgarakarāpāṅgaṁ śrṛṅgāratuṅgamaruṇāṅgam |
maṅgaḻamabhaṅguraṁ me ghaṭayatu gaṅgādharāṅgasaṅgi mahaḥ || 174 ||

prapadajitakūrmamūrmilakaruṇaṁ bharmaruci nirmathanadeham |
śritavarma marma śaṁbhoḥ kiṁcana narma mama śarmanirmātu || 175 ||

kālakuralālikālimakandala vijitālividhṛtamaṇivāli |
milatu hṛdi pulinajalaghanaṁ bahulita galagaralakeli kimapi mahaḥ || 176 ||

kuṅkumatilakitaphālā kuruvindacchāyapāṭaladukūlā |
karuṇāpayodhivelā kācana citte cakāstu me līlā || 177 ||

puṣpaṁdhayaruciveṇyaḥ pulinābhogatrapākaraśreṇyaḥ |
jīyāsurikṣupāṇyaḥ kāścana kāmārikelisākṣiṇyaḥ || 178 ||

tapanīyāṁśukabhāṁsi drākṣāmādhuryanāstikavacāṁsi |
katicanaśucaṁmahāṁsi kṣapayatu kapālitoṣitamanāṁsi || 179 ||

asitakacamāyatākṣaṁ kusumaśaraṁ kulamudvahakṛpārdraṁ |
ādimarasādhidaivatamantaḥ kalaye harāṅkavāsimahaḥ || 180 ||

karṇopāntataraṅgita kaṭākṣanispandi kaṇṭhadaghnakṛpām |
kāmeśvarāṅkanilayāṁ kāmapi vidyāṁ purātanīṁ kalaye || 181 ||

aravindakāntyaruṁtudavilocana dvandvasundaramukhenduḥ |
chandaḥ kandalamandiramantaḥ puramainduśekharaṁ vande || 182 ||

nimbanikurumbaḍambaraviḍambakacchāyamambaravalagnam |
kambugalamambudakucaṁ bimbokaṁ kamapi cumbatu mano me || 183 ||

kamapi kamanīyarūpaṁ kalayāmyantaḥ kadambakusumāḍhyam |
campakarucirasuveṣaiḥ saṁpādita kāntyalaṁkṛta digantam || 184 ||

śampārucibharagarhā saṁpādaka krānti kavacita digantam |
siddhāntaṁ nigamānāṁ śuddhāntaṁ kimapi śūlinaḥ kalaye || 185 ||

udyaddinakaraśoṇānutpalabandhustanaṁdhayāpīḍān |
karakalita puṇḍracāpānkalaye kānapi kapardinaḥ prāṇān || 186 ||

raśanālasajjaghanayā rasanā jīvātu cāpabhāsurayā |
ghrāṇāyuṣkaraśarayā ghrātaṁ cittaṁ kayāpi vāsanaya || 187 ||

sarasijasahayudhvadṛśā śampālatikāsanābhivigrahayā |
bhāsā kayapi ceto nāsāmaṇi śobhivadanayā bharitam || 188 ||

navayāvakābhasicayānvitayā gajayānayā dayāparayā |
dhṛta yāminīśakalayā dhiyā kayāpi kṣatāmayā hi vayam || 189 ||

alamalamakusumabāṇaiḥ bimbaśoṇaiḥ puṇḍrakodaṇḍaiḥ |

akumudabāndhavacūḍaiḥ anyaiḥ iha jagati daivataṁ manyaiḥ || 190 ||

kuvalayasadṛkṣanayanaiḥ kulagirikūṭasthabandhukucabhāraiḥ |
karuṇāspandikaṭākṣaiḥ kavacita citto'smi katipayaiḥ kutukaiḥ || 191 ||

natajanasulabhāya namo nālīkasanābhilocanāya namaḥ |
nandita giriśāya namo mahase navanīpapāṭalāya namaḥ || 192 ||

kādambakusumadhāmne kāyacchāyākaṇāyitāryamṇe |
sīmne ciraṁtanagirāṁ bhūmne kasmaicidādadhe praṇatim || 193 ||

kuṭilakabarībharebhyaḥ kuṅkumasa
ahmacārikiraṇebhyaḥ |
kūlaṁkaṣastanebhyaḥ kurmaḥ praṇatiṁ kulādrikutukebhyaḥ || 194 ||

kokaṇadaśoṇa caraṇātkomala kuralāli vijitaśaivālāt |
utpalasugandhi nayanādurarīkurmo na devatamānyām || 195 ||

āpāṭalādharāṇāmānīlasnigdhabarbarakacānām |
āmnāya jīvanānāmākūtānāṁ harasya dāso'smi || 196 ||

puṅkhitavilāsahāsasphuritāsu purāhitāṅkanilayāsu |
magnaṁ manomadīyaṁ kāsvapi kāmāri jīvanāḍīṣu || 197 ||

lalitā pātu śiro me lalāṭāmbā ca madhumatīrūpā |
bhrūyugmaṁ ca bhavānī puṣpaśarā pātu locanadvandvam || 198 ||

pāyānnāsāṁ bālā subhagā dantāṁśca sundarī jihvām |
adharoṣṭamādiśaktiścakreśī pātu me ciraṁ cibukam || 199 ||

kāmeśvarī ca karṇau kāmākṣī pātu gaṇḍayoryugalam |
śrṛṅgāranāyikāvyādvadanaṁ siṁhāsaneśvarī ca galam || 200 ||

skandaprasūśca pātu skandhau bāhū ca pāṭalāṅgī me |
pāṇī ca padmanilayā pāyādaniśaṁ nakhāvalīrvijayā || 201 ||

kodaṇḍinī ca vakṣaḥ kukṣiṁ cāvyāt kulācalatanūjā |
kalyāṇī ca valagnaṁ kaṭiṁ ca pāyātkalādharaśikhaṇḍā || 202 ||

ūrudvayaṁ ca pāyādumā mṛḍānī ca jānunī rakṣet |
jaṅge ca ṣoḍaśī me pāyāt pādau ca pāśasṛṇi hastā || 203 ||

prātaḥ pātu parā māṁ madhyāhne pātu maṇigṛhādhīśā |
śarvāṇī avatu sāyaṁ pāyāt rātrau ca bhairavī sākṣāt || 204 ||

bhāryā rakṣatu gaurī pāyāt putrāṁśca bindugṛhapīṭhā |
śrīvidyā ca yaśo me śīlaṁ cāvyāściraṁ mahārājñī || 205 ||

pavanamayi pāvakamayi kṣoṇīmayi gaganamayi kṛpīṭamayi |
ravimayi śaśimayi diṅmayi samayamayi prāṇamayi śive pāhi || 206 ||

kāli kapālini śūlini bhairavi mātaṅgi pañcami tripure |
vāgdevi vindhyavāsini bāle bhuvaneśi pālaya ciraṁ mām || 207 ||

abhinavasindūrābhāṁ amba tvāṁ cintayanti ye hṛdaye |
upari nipatanti teṣāmutpala nayanā kaṭākṣa kallolāḥ || 208 ||

vargāṣṭakamilitābhirvaśinīmukhyābhirāvṛtāṁ bhavatīm |
cintayatāṁ sitavarṇāṁ vāco niryāntya yatnato vadanāt || 209 ||

kanakaśalākā gaurīṁ karṇavyālola kuṇḍala dvitayām |
prahasitamukhīṁ ca bhavatīṁ dhyāyanto ye ta eva bhūdhanadāḥ || 210 ||

śīrṣāmboruhamadhye śītalapīyūṣavarṣiṇīṁ bhavatīm |
anudinamanucintayatāṁ āyuṣyaṁ bhavati puṣkalamavāpyām || 211 ||

madhurasmitāṁ madāruṇanayanāṁ mātaṅgakumbhavakṣojām |
candravataṁsinīṁ tvāṁ savidhe paśyanti sukṛtinaḥ kecit || 212 ||

lalitāyāḥ stavaratnaṁ lalitapadābhiḥ praṇītamāryābhiḥ |
pratidinamavanau paṭhatāṁ phalāni vaktuṁ pragalbhate saiva || 213 ||

iti śrībhagavaddūrvāsamaharṣi praṇītaṁ lalitāstavaratnaṁ sampūrṇam |

|| śrī lalitā tripurasundarī caraṇārpaṇamastu ||
На главную