Sri Sahasrakṣara Vidya



oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ oṃ namastripurasundari hṛdayedevi śirodevi śikhādevi kavacedevi netradevi āstredevi॥ 1
kāmeśvari bhagamālini nityaklinne bheruṃḍe vahnivāsini mahāvajreśvari vidyeśvari paraśivadūti tvarite kulasundari nitye nīlapatāke vijaye sarvamaṅgale jvālāmālini citre mahānitye parameśvari॥ 2
mantreśamayi ṣaṣṭhīśamayyuḍyāṇamayi caryānāthamayi lopāmudrāmayyagastyamayi kālatāpanamayi dharmācāryamayi muktakeśīśvaramayi dīpakalānāthamayi viṣṇudevamayi prabhākaradevamayi tejodevamayi manojadevamayi॥ 3
aṇimāsiddhe mahimāsiddhe garimāsiddhe laghimāsiddhe īśitvasiddhe vaśitvasiddhe prāptisiddhe prākāmyasiddhe rasasiddhe mokṣasiddhe॥ brāhmi māheśvari kaumāri vaiṣṇavi vārāhi indrāṇi cāmuṇḍe mahālakṣmi ॥ sarvasaṃkṣobhiṇi sarvavidrāviṇi sarvākarṣiṇi sarvavaśaṅkari sarvonmādini sarvamahāṃkuśe sarvakhecari sarvabīje sarvayoni sarvātrikhaṇḍini trailokyamohanacakrasvāmini prakaṭayogini bauddhadarśanāṅgi ॥ 4
kāmākarṣiṇi buddhayākarṣiṇi ahaṃkārākarṣiṇi śabdākarṣiṇi sparśākarṣiṇi rūpākarṣiṇi rasākarṣiṇi gandhākarṣiṇi cittākarṣiṇi dhairyākarṣiṇi smṛtyākarṣiṇi nāmākarṣiṇi bījākarṣiṇi ātmākarṣiṇyamṛtākarṣiṇi śarīrākarṣiṇi guptayogini sarvāśāparipūrakacakrasvāmini ॥ 5
aṅgakusume anaṅgamekhale anaṅgamādine anaṅgamadanāture anaṅgarekhe anaṅgavegini anaṅgāṅkuśe anaṅgamālini guptatarayogini vaidikadarśanāṅgi sarvasaṃkṣobhakāraka cakrasvāmini pūrvāmnāyādhidevate sṛṣṭirūpe ॥ 6
sarvasaṃkṣobhiṇi sarvavidrāviṇi sarvākarṣiṇi sarvāhlādini sarvasaṃmohini sarvastambhiṇi sarvajṛmbhiṇi sarvavaśaṅkari sarvarañjini sarvonmādini sarvārthasādhike sarvasaṃpatprapūriṇi sarvamantramayi sarvadvandvakṣayakari sampradāyayogini sauradarśanāṅgi sarvasaubhāgyadāyakacakre ॥ 7
sarvasiddhiprade sarvasampatprade sarvapriyaṅkari sarvamaṅgalakāriṇi sarvakāmaprade sarvaduḥkhavimocini sarvamṛtyupraśamani sarvavighnanivāriṇi sarvāṅgasundari sarvasaubhāgyadāyini kulottīrṇayogini sarvārthasādhakacakre ॥ 8
sarvajñe sarvaśakte sarvaiśvaryaphalaprade sarvajñānamayi sarvavyādhinivāriṇi sarvādhārasvarūpe sarvapāpahare sarvānandamayi sarvarakṣāsvarūpiṇi sarvepsitaprade niyogini vaiṣṇavadarśanāṅgi sarvarakṣākaracakrasthe dakṣiṇāmnāyeśi sthitirūpe ॥9
vaśini kāmeśi modini vimale aruṇe jayini sarveśvari kaulini rahasyayogini rahasyabhogini rahasyagopini śāktadarśanāṅgi sarvarogaharacakreśi paścimāmnāyeśi ॥ 10
dhanur bāṇa pāśāṅkuśa devate kāmeśi vajreśi bhagamālini atirahasyayogini śaivadarśanāṅgi sarvasiddhipradacakrage uttarāmnāyeśi saṃhārarūpe ॥ 11
śuddhapare bindupīṭhagate mahātripurasundari parāparātirahasyayogini śāmbhavadarśanāṅgi sarvānandamayacakreśi ॥ 12
tripure tripureśi tripurasundari tripuravāsini tripuraśrīḥ tripuramālini tripurasiddhe tripurāmbe sarvacakrasthe anuttarāmnāyākhyasvarūpe mahātripurabhairavi caturvidhaguṇarūpe kule akule kulākule mahākaulini sarvottare sarvadarśanāṅgi navāsanasthite navākṣari navamithunākṛte maheśa-mādhava-vidhātṛ-manmatha-skanda-nandīndra-manu-candra-kuberāgastye-durvāsaḥkrodha bhaṭṭārakavidyātmike kalyāṇatattvatrayarūpe śivaśivātmike pūrṇabrahmaśakte mahāparameśvari mahātripurasundari tava śrīpādukāṃ pūjayāmi namaḥ ॥ 13
ka e ī la hrīṃ ha sa ka ha la hrīṃ sa ka la hrīṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ śrīṃ oṃ॥

На главную