śree lalitā moola mantra kavacam


Лалита Ма

asya śrī lalitā kavaca stava ratna mantrasya
ānanda bhairava riśihi
amrita virāṭ cchandaha
śrī mahā tripura sundarī lalitā parāmbā devatā
aim bījam hrīm śaktih śrīm kīlakam
śrī lalitāmbā prasāda siddhyarthe
śrī lalitā kavaca stava ratna mantra jape viniyogaha

hrīm hrudayāya namaha
aim śirase svāhā
śrīm śikhāyai vouśaṭ
aim hrīm śrīm kavacāya hum
śrīm hrīm aim netra trayāya vouśaṭ
hrīm aim śrīm astrāya phaṭ
bhoorbhuvah suvarom iti dik bandhaha

dhyāna

śrī vidyām paripūrṇa meru śikhare bindu trikoṇe sthitām
vāgīśādhi samasta bhūta jananīm mance śiva kārake |
kāmākśīm karuṇā rasārṇavamayīm kāmeśvarānka sthitām |
kāntām cinmaya kāmakoṭi nilayām śrī brahma vidyām bhaje ||

Поклоняюсь Ей воплощению Божественного Познания Абсолюта Она - самодостаточная Святая Мудрость (Шри Видья), пребывающая на вершине горы Меру, в Бинду центрального треугольника (Шри Янтры) Она Проматерь всех, начиная с Первозвука, Господа Шивы и всех богов. Она позволяет Шиве обрести форму. Она Камакши, преисполненная нектара расы сострадания, она восседает на коленях Шивы-Камешвары. Сверкающая великолепием Сознания, обитающей в святилише Канчипурама - Камакоти( Обители Неисчислимой Любви); Ей во век поклоняюсь.

kakāraḥ pātu śeerśaṁ me ekārah pātu phālake |
īkārah cakśuśi pātu śrotre rakśeta lakārakaha ||

Пусть буква " Ка" защитит мою голову, пусть буква " Е " защитит мой лоб.
Пусть буква " И" защитит мои глаза, Пусть буква " Ла" защитит мои уши

hrīṁkārah pātu nāsāgram vaktram vāgbhava sangyakaha |
hakārah pātu kanṭhah me sakārah skandha deśakam ||

Пусть " Хрим " защитит мой нос, Пусть " Вагбхава " защитит мой рот.
Пусть буква " Ха " защитит шею, Пусть буква " Са " защитит мои плечи.

kakāraḥ hridayaṁ pātu hakāro jaṭharam tathā |
lakāro nābhi deśantu hrīṁkārah pātu guhyakām ||

Пусть буква " Ка " защитит мое сердце, Пусть буква " Ха " защитит мой живот.
Пусть буква " Ла " защитит мой пупок, Пусть " Хрим " защитит тайное место.

kāmakūṭah sadā pātu kaṭi deśam mamaivatu |
sakārah pātu coru me kakārah pātu jānuni ||

Пусть " Камакута " защит область талии, Пусть буква " Са " защитит бедра.
Пусть " Ка " защитит мои колени.

nakārah pātu janghe me hrīnkārah pātu gulphakou |
śakti kūṭam sadā pātu pādou rakśatu sarvadā ||

Пусть " Ла " защитит голени, Пусть " Хрим " защитит мои лодыжки.
Пусть " Шакти Кута " защитит мои стопы.

mūla mantra kritam caitat kavacam yo japennaraha |
pratyakam niyatah prātah tasya lokā vaśam vadāha ||

Тот, который регулярно повторяет внутри себя Мула Мантру Kавачу,
Пребывает в Её мире , так утверждается.

|| iti brahma deva kritam lalitā mūla mantra kavacam sampūrṇam ||

Так заканчивается Мула Мантра Кавача Лалиты поведанная Брахмой.

om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ
om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ
om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ
om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ
om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ
om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ
om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ



На Главную