The following is a rare hymn on Sri Bala Tripura Sundari beseeching Mantra Siddhi. This could perhaps be used by all who are initiated into Mantra Japa of Sri Bala Tripura Sundari or other deity forms. The chanter is said to attain emancipation and destroyal of lust in addition to Mantra Siddhi.


|| śrībālā mantra siddhi stavaḥ - mahākāla saṁhitā ||


āhmī rūpa dhare devī
ahmātmā
ahma pālikā|
vidyā mantrādikaṁ sarvaṁ siddhiṁ dehi parameśvarī ||1||

maheśvarī mahāmāyā mānandā moha hāriṇī |
mantra siddhi phalaṁ dehi mahāmantrā'rṇaveśvarī ||2||

guhyeśvarī guṇātītā guhya tattvārtha dāyinī |
guṇa trayātmikā devī mantra siddhiṁ dadasva mām ||3||

nārāyaṇī ca nakeśī nṛmuṇḍa mālinī parā |
nānānanā nākuleśī mantra siddhiṁ pradehi ||4||

ghṛṣṭi cakrā mahāraudrī ghanopama vivarṇakā |
ghora ghoratarā ghorā mantra siddhi pradā bhava ||5||

śakrāṇī sarva daityaghnī sahasra locanī śubhā |
sarvariṣṭa vinirmuktā sā devī mantra siddhidā ||6||

cāmuṇḍā rūpa deveśī calaj jihvā bhayānakā |
catuṣpīṭheśvarī dehi mantra siddhiṁ sadā mama ||7||

lakṣmī lāvaṇya varṇā ca raktā rakta mahāpriyā |
lambakeśā ratnabhūṣā mantra siddhiṁ sadā dada ||8||

bālā vīrārcitā vidyā viśāla nayanānanā |
vibhūtidā viṣṇumātā mantra siddhiṁ prayaccha me ||9||

|| phalaśrutiḥ ||

mantra siddhi stavaṁ puṇyaṁ mahā mokṣa phala pradam |
mahā moha haraṁ sākṣāt satyaṁ mantrasya siddhidam ||

||iti śrīmahākāla saṁhitāyāṁ śrībālā mantra siddhi stavaṁ sampūrṇam ||
На главную