|| śrī bālākavacam ||





srīpārvatyuvāca-
devadeva mahādeva śaṅkara prāṇāvallabha |
kavacaṁ śrotumiccāmi bālāyā vada me prabho ||

śrī maheśvara uvāca-
śrībālākavacaṁ devi mahāprāṇādhikaṁ param |
vakṣyāmi sāvadhānā tvaṁ śṛṇuṣvāvahitā priye ||

asya śrī bālā kavaca stotra mahāmantrasya|
srī dakṣiṇāmūrtiḥ ṛṣiḥ | paṅktiḥ chandaḥ | srī bālātripurasundarī devatā |
aiṁ bījaṁ| sauḥ śaktiḥ| klīṁ kīlakam |
srī bālātripurasundarī devatā prasāda siddhārthe jape viniyogaḥ|


dhyānam

om aruṇa kiraṇajālaiḥ rañjitāśāvakāśā
vidhṛtajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā pullahlārasaṁsthā
nivasatu hrdi bālā nityakalyāṇaśīlā ||

(aiṁ) vāgbhavaḥ pātu śīrṣe (klīṁ) kāmarājastathā hrdi |
(sauḥ) śaktibījaṁ māṁ pātu nābhau guhye ca pādayoḥ ||

aiṁ klīṁ sauḥ vadane pātu bālā māṁ sarvasiddhaye |
hasakalahrīṁ sauḥ patu skandhe bhairavī kaṇṭhadeśataḥ ||

sundarī nābhideśe'vyāccarce kāmakalā sadā |
bhrūnāsayorantarāḻe mahātripurasundarī ||

lalāṭe subhagā pātu bhagā māṁ kaṇṭhadeśataḥ |
bhagidayā tu hṛdaye udare bhagasarpiṇī ||

bhagamālā nābhideśe liṅge pātu manobhavā |
guhye patu mahāvīrā rājarājeśvarī śivā ||

caitanyārūpiṇī pātu pādayorjagadambikā |
nārāyaṇī sarvagātre sarvakāryaśubhaṅkarī ||


ahmāṇī pātu māṁ pūrve dakṣiṇe vaiṣṇavī tathā |
paścime pātu vārāhī hyuttare tu maheśvarī ||

āgneyyāṁ patu kaumārī mahālakṣmīśca nairaṛte |
vāyavye pātu cāmuṇḍā cendrāṇī pātu ceśake ||

jale pātu mahāmāyā pṛthivyāṁ sarvamaṅgaḻā |
sklrīṁmāṁ sarvataḥ pātu sakalahrīṁ pātu sandhiṣu ||

jale sthale tathākāśe dikṣu rājagṛhe tathā |
kṣūṁ kṣeṁ māṁ tvaritā pātu sahrīṁ saklīṁ manobhavā ||

haṁsaḥ pāyānmahādevī paraṁ niṣkaladevatā |
vijayā maṅgaḻā dūtī kalyāṇī bhagamālinī
jvālāmālininityā ca sarvadā pātu māṁ śivā ||

ityetatkavacaṁ devi bālādevyāḥ prakīrtitam |
sarvasvaṁ me tava prītyā prāṇavadrakṣitaṁ kuru ||


На главную